पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृितीयाध्यायस्य तृतीयः पादः। १०५ बप्ति एतावतैवेलितावन्निर्भविष्यति । न चावश्यं यागएव देय तोद्देष्टव्या । यत्र यत्र चि चोद्यते तत्र तत्रोद्दिश्यमना न विरु ध्धते । तस्माद्यस्किं चित श्वेतं वयूद्देशेन स्प्रष्टव्यमिति यावद् क्त चोदन।नुसरा,ह्णविधिप फनपदसंबन्धे वक्यभेदमभि धारयेदनों तत्परित्ययमभ्युपेत्यापि ब्रवीति । अथ वा योहै। विधायकः शब्द इत्यादि। तस्याभिप्रायो यदिदमनारभ्यवादनां प्रकृत्यर्थत्वमभिधास्वते नैतद्वचनिकं, कथं तर्हि दारान्यथा। पपत्तिकरितम् । न च। नभनवोपवन्यत्रनुपपन्नं । लोकपि विद्यमानत्वदिति । तत्र यदि ।वल् लैकिकव्यावृत्यर्थं विचि तत्वेन विशिष्यते ततो ऽन्यविशेषणभावाप्तिङव विशेष्टव्यै । य आलम्भः कर्तव्यतय। चोदित इति । तवता चोपक्षीणशक्ते विधयक्र गणविध।नं नोपपद्यते । न ह्यसै। विधातुं लक्षयितुं च सकृदुच्चरितः समर्थः। केवलधावर्थानुवादे च लोकेषि गुणव धित्वप्रसङ्गः । तत्र च निष्फलत्वादानर्थक्यं, न चैतावन्मात्रेणैव (१) प्रकरणादिभिर्वेदिकान्नम्भनिर्वापग्र द मुपपद्यते । तसा प्रकृतप्रमाuभावादपूर्वयोर्विधानमिति ॥ यजतस्तु द्रव्यफलभक्तृसय- गादेतेषां कर्मसंबन्धात् ॥१४॥ यथा फनपदं प्रेक्ष्य गणपक्ष निरकृतः। देवतापदलोक्य तथैव। अमत्रता ॥ विधिस्तावदुत्तरोत्तरषदनुरोधेन द्रव्यदेवेन पद्मसंबन्धसंक्र () विनैत्यधिकं पु० पाठः ।