३०१
तत्रश्वतं ।
यावदुक्तं व कर्मणः
श्रुतिमूलत्वात् ॥१३॥
यदि ह्यालम्भनिर्वायै विधेयत्वं न मृध्यतः।
ततो गुणविधित्वं स्यात् विधय त्वत्र त । मत । ।
वययपद पूर्ववदेवोपे व् य फलपदपरिग्रहेण तावत् प्रयव-
स्थ यते । यदि ह्यालम्भनिर्वापावनूद्य श्वेत च विधीयेते ततः
फन्लपदमनर्थकमेव स्यात् । सर्वकामप्राप्तानुवादे पि पाक्षिकव-
नित्यवद्वयं विरुध्येत । विशेषणत्वे वाक्यभेदः स्यात् । अथ
गणफलसंवन्ध विधीयते तथाप्यालम्भदेः प्रकृतस्याश्रयस्य
भावद्दक्येनैव तत्संवन्धकरणे वाक्यं भिद्यत ॥ गणविशिष्ट-
विधाने तु न कश्चिद्दोषः । तेनो यते कर्मणः श्रुतिमूलत्वादि
ति । कमत्र विधेयत्वेन श्रुतिमूलं न गुण, स चू चोदनालक्षण
एव स्यात् । अथ वा यावदुक्तमेव स्यात् न यजमत् । कुतः -
मणः श्रुतिभूतत्वात् । न तु चदितो यज्यधो ऽध्यवमातुं शक्य
ते । न च तेन विने च किं चिन्न सिध्यति । अन्नम्भनिर्वापयोरेव
फलवत्वेन प्राधान्योपपत्ते,र्न चि यदेकत्र गुणभूतं इष्टं तेनान्यत्र
प्राधान्यं वचनिकमपि न प्रतिपत्तव्यमिति किं चित् प्रमाणे,
यथावचनं च गुणप्रधानभावै। न स्वाभाविके, वायव्यदिशब्द
श्वात्र सर्वत्र द्व्यण यथा कथं चिद्देवतासंबन्धोपपत्तेरनुधादः।
अथ वा यम् केन चित् वाय्वदिभ्यः संकल्पितं तदालम्भादिभि
येज्यमानमभ्युदयकारि भवति । विशिष्टविधन।च न तत्प
रिप्रक्षेप्यतिभारः। अथ वा वयुमूर्याविवोद्दिश्य स्पृष्टं निरुतं
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
