पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ६०७ पात्तम् । न चार्थप्रकरणादिभिरप्युदाहरणप्रतिज्ञासंशयवे- त्ढनामन्यतममुपलभ्यते । तस्मादभके सूत्रे सत्यवचनं दो- घप्रति ममाधानार्थं वृत्तिकरादिभिर्यतितव्यम् । सत्येव सं- भवे ऽध्यादरादिवर्जनमतम । सर्वथा शिष्यप्रज्ञसंस्कार सूत्रकररादीनां प्रवर्तमानानां येनैव तदनुगुणं यत्कृतं त- देव ग्रहोतव्यम् नामग्नदः कर्तव्यः । पदं सत्रकरण न पात्तमिदं वृतिकारेणेत्येतप्रदर्शनार्थमेतद्वर्णयन्ति । तदिइ भगवानुपवर्षः किलग्निहोत्रे धेनुदोऽधिकारे श्रुतमिदं वक्यमुदाहृतवान् वत्समालभेतेति, तत्र च पूर्ववदेव त्रेधा संशयमुपन्यस्तवान् । किं प्राकृतएवानम्भे वत्सो विधीयते तथानम्भमात्रमभयं यजतिमदेतत्कर्मेति । तत्र विशेषण भावात् प्राकृतप्रत्ययो नास्तीति पूर्वाधिकरणसिद्मेवेति नो पन्यस्तं तेनैवनक्रमेण यजिमदभिधानबुद्ध प्रसतायामप वदोयं क्रियते । तत्र भोक्तृसंयोगप्रर्ददरणत्वाङ्गतप्रायपि पूर्वपद्यः श्राटवुड वचश्यात् क्रियत, यो न।म तार्किकवासन. या ममन्यते दृष्टेन वेदार्थमुन्निगीषेत् तस्य तन्निवृत्तिरप्रद- शिताशङ्का न शक्य कर्तुमिति प्रश्र्द्धते। तत्र केषां चित् पूर्वा धिकरणएवालभतिर्यजतिपर्यायत्वेन प्रसिद्, न्थेषां यज्यन मापकत्वेन, तदुभयमत्रपि तथैव मन्यन्ते । तत्रापूर्वयगविधा नं प्रश्नं वा वत्सविधानमिति पूर्वपक्षे दैतम् । सिहान्तस्तु द्रव्यदे- वत संबन्धान्यथानुपपया पूर्वमस्माभिर्यजः कल्पितो नाइट्पू- वे शतया लभत्यभिधानेन व्यभिचर्यनमनाभासेन घ, न चेद सावतेति यावदुक्तता । तथा च दोधनादिसंस्कारकर्मप्रायद नमुपपद्यते इष्टर्थत्वं च गोप्रवघनधेतुत्वात् ।