पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ अत्रैवर्तिके । रि याऽक्रयपधरादयो ऽभ्युपायाः सन्ति सर्वैश्च नैराचघन- यादिमात्रप्रर्थन्यः कामश्रुतय निरकयः क्रियन्ते । सस्म नै कान्तेनाधानं प्राप्तमित्यस्ति नियमविधेरवक।शः । तत्रत स्यान् नैवोपायन्तरोपातनमच वनयादत्वं संभवति सं स्करनिमित्तत्वदिति । तचोच्यते ॥ सत्यं प्रथममधानदत्पद्यन्ते ऽन न यत्र यः ।। पश्चात्तु व्रदिवत्तेषt नधायान्तरवारणम् ॥ यथैव चि घ्रो ह्वेन न त।वत् कृषिमन्तरेणोत्पत्तिरथ च न सर्वं पुरुषं तथैवाप्यन्ते तयादिभिरपि लभ्यमानत्वात् । एवं नवत् प्रथममेक आ धनेनोत्यादयिष्यन्ति अपरे त तस्मादु पायान्तरेण प्राप्स्ग़न्ति । ततश्च यथा घटादीन् कुम्भकार छ यद्यत्पश्च विक्राति दद।ति च तथैवं कः कश्चित पनः पन रीनधाय५रेभ्यो दद्यात्, अतः प्रतिपुरुषमधनं पक्षे प्राप्तं पक्षे नेत्यस्ति विधानस्य विषयः । पक्षेपि वा नैव प्राप्तिरस्तीति व द्रुमः । प्रत्यशविधिपक्षे पुनरुपयान्तराणि निवर्तन्ते । तदा छ।दधतेत्यत्मनेपदेनाधातुग।यं याधानफलमिति गम्यते । मस्य च फन्न मादवगोयदि तदकर्तुर्न भवतीति तं प्रत्यगडव गीयत्वमव स्यात् । अथ क्षेपपक्षे त्वानुमानिक्यः मुनेरात्मने पदपरस्मैपदविवेकाभावादकर्तृविषये ऽप्यविरोधादुपायान्तर णि न निवर्तेरन अतो ऽवश्यमेव विधेयमेतदिति । अपि च । मतीवेषधन प्रतिध्विति पाक्षि कीमपि प्राप्तिं निराकरोमि । पर्वमेव चि व्याख्यातं नियमादीनामप्राप्तविधित्वं प्रससंभाव मयामश्रुप्तकल्पननवसरात् ॥ सन्ति चाधानस्य प्रत्यक्षाश्रुनय- इति नान्याः कल्पयितुंलभ्यन्ते । यदि ख़ोता न स्युसन आधाना