पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्यं तृतीयः पादः । ५९७ नोपपयभिप्रायम् । इतरस्तु प्राप्तत्वेन विधेयत्वं निवर्तयति । न त्वेषामधनसंबन्धो न विदित इति । केन प्राप्तो विदित इति । प्रप का । क्षेपः । इतरस्त निराकरणमपश्यन् वलय¢सं च प्रत्य- क्षविधिं किमर्थं प्रथममेवोपन्यस्यामीति मत्वा कामश्रतिभिरि त्यञ्च । काः कमभृतय इति। सक्रोधं प्रपणशक्त।वाशिनाय खरूपमेवैष न जानाति मन्यमानो दर्शयति । अधिक्षेत्रा- दिफनविधय इति । कथमन्यपराभिः सतीभिस्तत्प्रापितमित्य श इक्यार्थापत्तिं दर्शयति । तेन कर्मजे कर्मयपवदित्याहवनीया दिग्रधिभिः कर्मभिरनन्योप।यत्वात् हेतमाधानमिति । सर्व प्रकरासंभवे च विशिष्ट विधिर्भवति संभवपेक्षया वाक्यभेद म। च ॥ एवं प्राप्त बूमः ॥ प्रधानेषि पर्ववदेव प्रपकाणि श्रवः णनि । कथम् । अमर्वशेषत्वात् । यदि च कर्मणf (१) शेषभूत माधनं भवेत् ततस्तैरक्षिष्येत वा न वा । तेषां तु रूपं वा शेष भूतत्वादित्यनेनैव न्यायेनावनीयादिग्र क्षणमात्रपर्यवसानात् न कश्चिदप्यधनङ्गवप्रतिपादने चेतुरस्ति। यत्तु सर्वार्थं वेनि वक्ष्यति तत्सर्वकर्माथग्न्यर्थत्वादिति व्याख्यस्यते । किमतो यद्यवमित्यङ्गाङ्गमयान्यथानुपपया शक्यमक्षेप्तमिति मन्यते। सिदान्तवादी वन्यथानुषपद्यमानत्वदर्यः कामश्रुतिभिः प्रा भवन्ति न।धानमित्या । च ॥ न वधानमश्ननमभ्यपाय इति । तत्र नाम रूपमात्रं गृह्यते यश्चैकिकोपायसाध्यं भवति वस्त्र शकटादि न च।वनीयादयो लैकिकोपायास्तस्मादवश्यमे घाँ बेदेनैवोपायो ऽप्यचेतव्यः। स तु नाधानव्यतिरिक्तो ऽस्तो ति तदाक्षिप्तमिति । उच्यते । ननैकान्तिकत्वात् । अश्नीन , (२) सर्वकर्मणामिति २ पृ पाठः