पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ तभवार्तिके । क्षे तु सर्वे विपरीप्तमेव । एतेन वसन्ते ब्राह्मणमुपनयेदिति एषः मादीन्यपि तुल्यहेतुत्वद्विचरितानि द्रष्टव्यनि। तत्रैतवसं- क्षपथेः | ममथ्याक्षिप्तमधानं सामान्यवचनेन वा । तस्माद्वर्णवशेषाणां निमित्तौ पनः श्रुतिः ॥ एकरतब पूर्वपश्च हेतुरग्निहोत्रादिचोदनाभिरेवधाननिष्या- छ। ६ घनेयादिमधनत्वद्विनानुपपद्यमनभिः प्रपितत्वत ब्र ऋणदीनमाधानं निमित्तनैं छूयतइति। यदि तु प्रत्यक्षवचने सति सामथ्र्यमप्रपकमिति कल्प्यते ततो ऽस्माझणपद्धतश क्तिकादिरनपद्धतशक्तिरपरो निर्गुणे विधिरस्ति । य एवं वि द। नलिमाधतइति तेन प्राप्तेरप्रापकत्वमिति । सिद्धान्तहेतुस्तु ॥ प्रत्यक्षविधिस इवातयते नानमानिकः। प्रापकत्वमतो नार्थवर्तमानापदेशयोः ॥ न तावन्नित्यमर्थस्य प्रापकत्वमस्ति, उपायान्तरेणापि प्रप्ति प्र चदिना परुषान्तराचितानामत्मनेपदेनानियतन सुलभ त्वात् । प्रत्यक्षवचने सत्यन्यथानपपत्तिपदी सत्यर्थापत्तिलभ्य- अत्यपरिग्र वच्च । य एवं विद्वानित्यपि वर्तमानपदेशः प्रत्य शय चिडि बाह्म णादिवाक्येष उपलभ्यमानायां न विधिशक्तिं लभते। अस्ति चैतदुपन्यासस्य प्रत्यक्ष विधियुक्तोदकोपसर्जन दिसंभारविधानार्थवमित्यप्राप्तमेव ब्राह्मणदिविशिष्टम।धानं विधाय6इति । किं निमित्त सरूप्यमिति यदिशब्दाद्यनुभवन् भिप्रयम् । ब्रह्मादीन िच वसन्तादिविधिभिः समुच्चारण मिति qरपटसंबन्ध संचरित्र।य विधिशक्ते निमित्तकत्वा न् । ननु ब्राह्मणनामाद्धनिनापत्यप्राप्ते विशिष्टविधा