पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः। ५९६ यः । प्रकृतमपि च भुवनेरुष्य आग्नेयादिवाक्याचेचमहते मैव ब्रवीति सतश्च राजसूययजरपि तावता यत्नेन शकोति ग्र वीतुमिति यत्रत्वम् । नन्ववन्तराधिकार स्यास्ति विशी घः ॥ उच्यते । अयमेव विशशेषो यदेकत्र बइन ग्रहणमपरत्र चापानाम् । म ६णवम् । तु तुत्यैव। यदि चैकान्तिकमचक मन्तरत्वं स्यात् तत एवमुच्येत, कर्मान्तरमपि चैतदिति दर्शि तम् । ततश्च विषयान्तरत्व।देव स्वराज्यान्नद्य योर विरोधः। कर्मान्तरारत्वेपि च बाईप्रत्यादिन्निङ्गदर्शनात्प्रकृत वेष्टिप्रकृति त्वमेव प्रतिपत्तव्यम् । राजन्यस्यपि तत्यप्रवृत्तेः फनपदान् घाच्च बाह्र वैश्यवदेव कर्मान्तरेण प्रयोगान्तरेण वा सं बन्धः । एवं च तस्यापि मध्य निधानव।क्यं तन्त्रप्रयोगे सत्यपथ त्स्यते ॥ राजसूयमध्यस्य।य तु दक्षिणभेदात् प्रतोष्टि प्रयोग न्यत्वे मध्ये निधानविधिरवरुध्येत । तस्मात्प्रपकण्ठेत।नि श्र वणनति सिद्धम् । आधाने सर्वशेषत्वात् ॥ ४॥ वमन्ते ब्राह्मणे गोनादधीते त्यादिषु प्राप्यप्राप्त्याशङ्कायां पू वंवदेव संदे यः ॥ त च यदि कथं चिदषि प्राप्तिरस्ति ततो विन 'पि यदिशब्दन्निमित्तर्थवंसद। च ब्रह्मणवसन्तादिसंबन्धः परस्परनियमात्मकं फलं भविष्यति । अय त्वप्राप्तिस्ततः प्राप काणि ब्रह्मणवसन्तादिविशिष्टस्य धानस्य, सदा च पूर्वत्र पूर्व नोत्पत्तिधाक्यशिष्टगुणवरोधान् उत्तर उत्तरो गुणः कमन्तरं क प यतीति त्रोण्यााधानानि भविष्यन्ति । स्वार्था एव वराय - त्मनेपदनिर्देशादि शस्यन्ते । रुद्रस्य चाप्राप्तिः । निमित्तार्थप