पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ नवर्तिके । क्रतुमध्यप्रयोगो चि च स्वाराज्येनैव पूरितः। सक।इर्विप्तरस्तस्मात्तस्यैव फलसंगतिः ॥ ननु चैतथेति प्रत्यक्ष विशेषवचनात्य रोशसामान्यप्रवृत्त रा जसूयचोदन बाधित्वा अनद्यफलतयैव भवितव्यम् । नैतदेवं विरोधाभावात् । तथा चि ॥ विरोधित्वात्प्रसज्येते विकल्पावृत्तिकल्पने । घधस्तेनभ्युपेतव्यो व्यवस्थय तु नैव ते ॥ न ह्यनेकफलमेकस्य विरुद्धं प्रयोगान्तरस्य वचनान्तरेणेव कतिपन्नत्वात् । समुच्चयेन ह्य।वृत्तिदोषो ऽन्यभिधीयते । सा त्वत्रावृत्तिब्रह्मणादि सम्बन्धात् रजसूया चणच्चवश्यंभावि नी। यदि चेतयन्नश्चक।ममिरात्पत्तिवाक्यं भवेत्ततः पश्चात्प्रव त्र्त्तमाना राजमचोदना बाध्यत,न द्वयोरपि छग्नेयादिचद नोत्पादितेषु कर्मसु प्रवृत्तेषु युगपत्कालत्वेनागुह्मणविशेष त्वत्तन्न्यवलत्वम । यथैव वि राजसयचोदन।संनिदितनालोच्य प्रवर्तते तथैवान्द्यकामचोदनापि, न च तत्रवेष्टिः कन चिद पि शब्देनोपत्ता न च राजसूयेनेति मामन्यशब्दः पैर्णम मीशब्दवम्, प्रकृत१) समुदायविशिष्टसमुदायिवचनत्वप्त । अत्र एव नरकृतमपि न दैवं स्यं लभते। इयस्त विशेष एकेन यदवो गुह्यन्ते अन्येनारपे । म च तावन्न कश्चिदतिशयो ऽस्ति। ननु चैतयेति श्रुत्यैव प्रत्यक्षवचनादस्ति विशेषः । स्याद्विशेषो यदि एतच्छब्दः फलेन संबध्यते । यदि वा ऽथैष ज्योतिरित्यादिवत्। प्रस्तूयमानं ब्रूयात्प्रत्ययसंनिकर्षात्तत्रापि यजशब्दगृहीतैश्च मेट्रिनोन संबध्येत । एवञ्च राजसूययज।घप्यतीवविशे (१) प्रकृती २ पु° पाठः ।