पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायंस्य तृतीयः पादः । ५९२ ऽवयव्यतिरेकाभ्यां वाच्यवाचकसंबन्धो विज्ञायते। स च राज शब्दस्य व्यभिचारण राज्यनिमित्ततया च गम्यते न तु राजक मेंनिमित्तत्वेन, हुतेः पुनः शब्दपशब्द विभागमत्रविषयत्वा- दविषय एवायम् । उभा हि राजर(ज्यशब्द। सञ्चतद्युत स्मरणेपन्य। स इति । तत्रोच्यते । सत्यं प्रयोगएव न च स्मृतेः कस् किं योगनिमितत्वमिवेष व्यापारस्तथापि तु साध्वसाधु त्वथरतयवन्चद्भननिमित्तत्वमवगम्यत । राज्ञः कर्म राज्य- मिति द्वि व्युत्पादने तद्योगनिमित्ते रज्यमित्यर्थादुक्तं भवति। तेन स्मृतिवनयस्त्वाद्रज शब्द एव स्वतन्त्र इति । प्रयोगोपि च द्रविडेषु व्यभिचारीयुक्तमेव । मत्पक्षे तु प्रयोग च। तन्न्नबाह्य भिचारित्वमदूषणम्। यत्र तावत् प्रयोगस्तत्रस्ति राजकर्मत्वं ते न प्रयुक्तस्य च यागकरणप्रयुक्तनिमित्तान्वयानभाव च।दोषः। किं च । असधारणभावेन सर्वत्रेष्टं विशेषणम् । तेन तस्यैव कर्मेति चिन्तितादि न गृह्यते ॥ जनपदरक्षणं ह्यस।धारणं राजकर्म तेन राज्यमित्युच्यते चिन्तितनिमिषितादि तु राज्ञश्चान्येष चेत्यव्यवच्छेदान्न राज्य शब्दाभिधेयं भवतीति । तेन सर्वसैकिकादपि प्रयोगात् शास्त्र स्थ। वा तन्निमित्तत्वदित्यनेनैव राज्ञशब्दस्य क्षत्रियवच नत्वम्। तुल्यश्चान्त्यजनपदवासिनामपि दुर्यो।र्थवत् शाब्दव्यम चारे प्रमाणभाव इ युक्तं चोदितं तु प्रतीयेतेति। तस्मात्क्षत्रिय स्यैव राजसूयस्तीति ब्राह्मणदीनीं प्रपकनि श्रवणनि । तन्न चैतयानद्यकाममित्येदपि फलं बघेरेव प्रयोगाद्भविष्यतीति । त। ७५