पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कश्रतं व्युत्पाद्यमाने यद्यपाननं वा रजशब्ददेशमकं वा मरणं स्यात् । तस्मादियमेव वचनव्यक्ती रामशः कर्म राज्यमिति । न स्वर्थापत्या राज्यस्य कर्ता राजेति कल्पनयं देशान्तरे विज्ञ नत्वाद्राशः कल्पितायामपि चार्थापत्तैौ। मन्वाडिङ्गतिवशेन छ त्रियस्यैतत्कमेघवधारणत्स एव राजा विज्ञायते । सकलश रा जेतिशब्दो राज्येनुप्रविष्ट इति स यैगिको युक्तः। न तु रज्य- शब्दो राजन्यनुस्यूतः सकल इत्यागिकवम्। सत्यमवं राज्य- शब्दस्य यैगिकत्वमुपपद्यते । यस्त तत्कारिणि जात्यन्तरे रा जशब्दप्रयोगः स क्षत्रियत्वाभावान्न प्राप्नोति तेन नार्यावर्तनि वासिनां प्रयोगः सकलो न विरुध्यते । यथा न द्रराज्ये निव सेदित्यदोन मान्न प्रयोग।ण बधः स्यादित्यत्र आर । योगा खो क्रः प्रयुङ्क्त इति । प्रथमं स्रवद्राजयोगाद्राज्यं पुनस्तद्योगा ब्राह्मणदिषु राजशब्दोपचार इति । नन्वेवं सति रज्ययोगः दपि राजेत्येतदभ्युपगतमेव । नैष दोषः । गृणत्वाभ्युपगमत्। मुख्यत्वभ्यपगमे ह्यधिकरणं परावर्तत । रौणत्वं तु मु ख्येन बाधितत्वादभ्युपगतमपि सिद्वन्तं न विरुणद्धि । तेन नकायपने प्रतिनिधिन्यायेन ब्राह्मण।दै। राजशब्द इति द्रष्टव्यम् । तथा च दर्शयति न वेवं स्मरन्ति राज्ययोग। द्रजेति । सर्वतचरस्य दैर्बल्यङ्गणक ।श्रयणमि त्वैवमेव भाष्यं नेयम् । यवैदमेघिशब्दादिवत् प्रकृयय मानं तद् द्रविडप्रयोगेण प्रत्यक्षेण बध्यते। अथ रथस्य कर नैवमभिधयते इति । निमित्तभूतोपि कर्म कर्तुसंबन्धस्तस्य च अरणमनुमातव्यम् । राशः कर्म राज्यमिति प्रत्ययं स्मरणं ते आखवत्तरम्। पर प्रच। यो यो राज्यं करोतीति सर्वत्र