कश्रतं
व्युत्पाद्यमाने यद्यपाननं वा रजशब्ददेशमकं वा मरणं
स्यात् । तस्मादियमेव वचनव्यक्ती रामशः कर्म राज्यमिति । न
स्वर्थापत्या राज्यस्य कर्ता राजेति कल्पनयं देशान्तरे विज्ञ
नत्वाद्राशः कल्पितायामपि चार्थापत्तैौ। मन्वाडिङ्गतिवशेन छ
त्रियस्यैतत्कमेघवधारणत्स एव राजा विज्ञायते । सकलश रा
जेतिशब्दो राज्येनुप्रविष्ट इति स यैगिको युक्तः। न तु रज्य-
शब्दो राजन्यनुस्यूतः सकल इत्यागिकवम्। सत्यमवं राज्य-
शब्दस्य यैगिकत्वमुपपद्यते । यस्त तत्कारिणि जात्यन्तरे रा
जशब्दप्रयोगः स क्षत्रियत्वाभावान्न प्राप्नोति तेन नार्यावर्तनि
वासिनां प्रयोगः सकलो न विरुध्यते । यथा न द्रराज्ये निव
सेदित्यदोन मान्न प्रयोग।ण बधः स्यादित्यत्र आर । योगा
खो क्रः प्रयुङ्क्त इति । प्रथमं स्रवद्राजयोगाद्राज्यं पुनस्तद्योगा
ब्राह्मणदिषु राजशब्दोपचार इति । नन्वेवं सति रज्ययोगः
दपि राजेत्येतदभ्युपगतमेव । नैष दोषः । गृणत्वाभ्युपगमत्।
मुख्यत्वभ्यपगमे ह्यधिकरणं परावर्तत । रौणत्वं तु मु
ख्येन बाधितत्वादभ्युपगतमपि सिद्वन्तं न विरुणद्धि । तेन
नकायपने प्रतिनिधिन्यायेन ब्राह्मण।दै। राजशब्द इति
द्रष्टव्यम् । तथा च दर्शयति न वेवं स्मरन्ति राज्ययोग।
द्रजेति । सर्वतचरस्य दैर्बल्यङ्गणक ।श्रयणमि
त्वैवमेव भाष्यं नेयम् । यवैदमेघिशब्दादिवत् प्रकृयय
मानं तद् द्रविडप्रयोगेण प्रत्यक्षेण बध्यते। अथ रथस्य कर
नैवमभिधयते इति । निमित्तभूतोपि कर्म कर्तुसंबन्धस्तस्य च
अरणमनुमातव्यम् । राशः कर्म राज्यमिति प्रत्ययं स्मरणं ते
आखवत्तरम्। पर प्रच। यो यो राज्यं करोतीति सर्वत्र
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
