पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । १९९ ते अचिनोत्रादीनामशक्यानुष्ठानत्वाद्धियो ऽनर्थका भव- नतोति स्खमिऽर्थमाधानश्रुतिं परिगृहयुः । सतीषु तु अघृत- कथपनाभयात् येषामतभिः प्रापितं लोषमव कामश्रुतयः प्रय जिका इति न कम्पयन्ति। सर्वपूर्वोक्तदोषपरि वरेणदानीं प्र त्यवतिष्ठते । प्रत्यक्षमन्यद्विधायकभरत्यधानस्य वचनम। यस्मि न्सति निमित्तशुनीत राति य एवं विद्वानग्निमाधत्त इति । तत्र प्रतिविधत्ते संभारविधानाथं पुनश्रुतिरंथेति। परः पुनः प्र करणेन संभरसंबन्धं मन्वानः पृथग्वाक्यत्वमापाद्य तदेवोत्पत्ति वाक्यमित्याह । न ह्यनुपसर्जनदेनमाधाननकवाक्यता सं. भवति । भवेदनर्थभेदे नानवक्यत्वं यद्याधानं विधीयेत । तत् म। द्वाणदिसंयुक्तं विदितमिति गुणार्थमेवे च पुनः श्रूयते । कुतो नु खलु निर्णयः कतरनयोरुत्पत्तिवाक्यमिति । तदुच्यते ॥ म।झणत्व दिसंयुक्ते प्रत्यक्ष शूयते विधिः । इतरत्रार्थवादेन कपनीय बलादसै ।। यदि ह्ते है अपि वाक्ये विधतृणे) स्यlत । तप्तः समानवि षये सती स्पर्धेयात कतर विधत्तमिति । अत्र पुनरेकं वि धायकमेक स्तावकम् । न च स्तवकेन ब्रह्मादिसंयुक्तम् विधायकत्वं निवर्यंते तदानुगुण्य,द्यदि तु य एवं विद्वानित्य वि घिधिसरूपं स्यात्ततो विचितस्य पुनर्विधानानुपपत्तंरक्षय तं निरुन्ध्यात्, लि इ तु विचितस्य संबन्धि संभारविधिप्ररोच नर्थे तु स्तुतिमतिस् पुनः श्रवणमित्यविधायकम्। निऊ च तवहात्वर्थ वेधनं स्खपदेनोपात्तत्वात् प्रेतं प्रशस्त्यं पुनर्वापये न, सतश्चानुमानिको विधिरिति विप्रकृष्यते । नन्विदमपि वा यमिति ब्राह्मणादिपदार्थापरित्यागभिप्रायम् चिन्त मादी