पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ९ में सन्निड कमिति । तथा ह्वन्तरकर्मत्वत्तत्क्रियां न पश्यञ्जि भावनतः पर्यवसनं, विशिष्टविशुत्तरकालं तु न किं चिद पेच्यते । तस्मात्सिद्दमे इमेकार्थत्वदेकवाक्यत्वम् । गुणविधिन्वे चोक्त वक्यभेदः । अथोच्येतेत्येतच्छब्दसमर्थन।ौं, सिद्धे पि कर्मान्तरत्वे कर्मयुक्तफलपक्षत्यक्षान्तरमिति निराक्रि यते । तत्रैषा वचनव्यक्तिः । रेवतीष वारवन्तीयमग्निष्टोम सम कृत्वा एतस्य।ङ्गत्वेन यजेतेति । किमेवं भविष्यति प्रकर णं तवलं बधिष्यते । एतस्यैवेति च प्रकृतग्रचि समीपस्थि तसंबन्धिपदमन ग्रहीष्यते । तत्रोच्यते । न, पझकमपदान- थंक्यप्रसङ्ग ।त् । तदपरित्याग वक्यभेदप्रसङ्गः । न ह्यक स्य(१) क्रतुं फगं च प्रति युगपद्विधानमवकस्पते । अत्रै वमुच्यत रेवतीष कृतनति । प्रथमपन्यस्तमेव पशं दोषम्त राभिधित्सया पुनरुपन्यस्यतीति के चित् । अथ वा नैवं, , कथं तर्वि, गुणकामेषु यज्ञिकानां द्वयी प्रतिपत्तिः कंघ चिन्मीमांसकवदेव गुणफलम् । अपरेषां तु गुणः ऋग्व- थ एव तद्दतस्तु ततः फलमेतरसंबन्धः । अर्चषा व घनव्य क्तिः । नित्यं तावदनेन ब्रह्मवर्चसकामो यजेत । यदि तु पश- कामः स्यात् ततो ऽनेनैव रेवत्यादिविशिष्टनेति । तथा सति च । प्रत्ययः संनिकृष्टार्थविधिं तावत्करिष्यति । न चान्यपर उत्पत्ति विधनाच्च विशिष्टता ॥ यागं हि फले विदधत्प्रत्ययो न विप्रकघ्यते । न चाम त्य = त्तिपरः स खुत्पत्तिमपि कल्पयिष्यति । अनेकार्थविधानं च य योत्पत्तिविधं कर्मविधाननिमित्तं तयते तथा फशविवकि - -


-- -


---


- - - - - (१) यागस्येत्याधिकं २ पु९ १Iठः ।