७
तीियध्यायंस्यं हृितीयः पादः । ५६७
कथोद्देशेन कर्मविधानादित्येवं मन्यमानो वदति । प्रथ रेवः
तेषु कृतेन वारवधन्तोयेन पशटुकामो यजेतेति । स्तोत्रद्वारेण
यागसाधनत्वोपपत्तेः करणठताय वषा । अथ वेयंतन लक्षणा
ननवत्थंभूतन पशकमो यजेतेति । तत्रोत्तरम् । नेवं शक्य
मगन्तरप्रमाणादि शीषदनदैगयमिति । यदि तदेवेह कर्म
ततस्तस्य वायव्यास्खग्निष्टोमसाम विदितं तष्टगन्तरे रेवत्यये
गीयमानं पूर्वविदितवयव्याख्यविशीषवनद्विगुणं भवेत् । न
चिदनीमेवात्मीये पक्षे भवतैव तत्र रेवतीष चन्यन्यपि
मामनि प्राप्नवन्ति एवं पर्यनुयुक्तेनाभिहितं, नैष दोषःकत्वे
ति द्वि निधं त्तः संबन्धो यागयो(९)यते । द्वावेत।वर्थे कृत्वेत्यष
शब्दः शक्नोति वदितुमिति । सिद्दान्तवादी त्वपूर्वकर्मविधा
वनेकध्रुविधानं शक्यं नान्यत्रेति मन्यमान आव । सति वचः
ने मत्पक्षे शक्यं भवत्यक्षे त्वसति वारवन्तीयाङ्कणमात्रेण लभ्य
मानास रेवतीष्घशक्यमिति । परः पुनराह वचनं तञ्च भविष्य
तीति तेनैवाभिप्रायेण । फने विशिष्टकर्मविधानाकवा-
शब्दस्य चाविधायकत्वात् यजिरनुवाद इति च सत्यपि
फनं प्रति विधातुमुत्पत्यविधानाभिप्रायेण । सिद्धान्तवादी
साभिप्रेस्रनेकथंविध्यन्यथानपपत्तिफलं कथयति । यदि वच
नं नि तर्च कर्मान्तरम् । न पूर्वत्रैवाग्निष्टनो गुणविधान
मिति । ननु ततो यजेतेति यागानुवादादिति । वचनेनानिरा
कृतत्वादद्यापि स्खपझमेव बलीयांसं मन्यते । नैवं शक्यमिति
सिखान्त विवरणम् । यदि दि रेवतीगुणकं वारवन्तीयं यागं ।
प्रति गुणधेन विधीयते तनो ऽवश्यं स उद्देष्टव्यः। ततश्चोद्दिश्य
-- -- ---
--- (१) यागस्येति २ पु१ पाठः ।