पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ तीियध्यायंस्यं हृितीयः पादः । ५६७ कथोद्देशेन कर्मविधानादित्येवं मन्यमानो वदति । प्रथ रेवः तेषु कृतेन वारवधन्तोयेन पशटुकामो यजेतेति । स्तोत्रद्वारेण यागसाधनत्वोपपत्तेः करणठताय वषा । अथ वेयंतन लक्षणा ननवत्थंभूतन पशकमो यजेतेति । तत्रोत्तरम् । नेवं शक्य मगन्तरप्रमाणादि शीषदनदैगयमिति । यदि तदेवेह कर्म ततस्तस्य वायव्यास्खग्निष्टोमसाम विदितं तष्टगन्तरे रेवत्यये गीयमानं पूर्वविदितवयव्याख्यविशीषवनद्विगुणं भवेत् । न चिदनीमेवात्मीये पक्षे भवतैव तत्र रेवतीष चन्यन्यपि मामनि प्राप्नवन्ति एवं पर्यनुयुक्तेनाभिहितं, नैष दोषःकत्वे ति द्वि निधं त्तः संबन्धो यागयो(९)यते । द्वावेत।वर्थे कृत्वेत्यष शब्दः शक्नोति वदितुमिति । सिद्दान्तवादी त्वपूर्वकर्मविधा वनेकध्रुविधानं शक्यं नान्यत्रेति मन्यमान आव । सति वचः ने मत्पक्षे शक्यं भवत्यक्षे त्वसति वारवन्तीयाङ्कणमात्रेण लभ्य मानास रेवतीष्घशक्यमिति । परः पुनराह वचनं तञ्च भविष्य तीति तेनैवाभिप्रायेण । फने विशिष्टकर्मविधानाकवा- शब्दस्य चाविधायकत्वात् यजिरनुवाद इति च सत्यपि फनं प्रति विधातुमुत्पत्यविधानाभिप्रायेण । सिद्धान्तवादी साभिप्रेस्रनेकथंविध्यन्यथानपपत्तिफलं कथयति । यदि वच नं नि तर्च कर्मान्तरम् । न पूर्वत्रैवाग्निष्टनो गुणविधान मिति । ननु ततो यजेतेति यागानुवादादिति । वचनेनानिरा कृतत्वादद्यापि स्खपझमेव बलीयांसं मन्यते । नैवं शक्यमिति सिखान्त विवरणम् । यदि दि रेवतीगुणकं वारवन्तीयं यागं । प्रति गुणधेन विधीयते तनो ऽवश्यं स उद्देष्टव्यः। ततश्चोद्दिश्य



-- -- ---


--- (१) यागस्येति २ पु१ पाठः ।