द्वितीयाध्यास्य द्वितीयः पादः।
१६५
मक्ष्यिसंशै(९) वग़ते । रवतीवारवन्तीयसंबन्धस्तु करो
तेर्विशेषणं सामान्यभूतत्व।च्च करोत्यर्थसङ्गदितं नानुष्ठेयत्वं
प्रतिपद्यते । तेन मध्यामहे इविष विशेषणमितिवद्यजिभावना
विशेषणस्य करोत्यर्थस्यावश्यं रेवतीवारवन्तीयसंबन्धविशिष्टत।
ऽभ्युपगन्तव्या । तथा च क्रियाविशेषणनामपि प्रयाजादीनां
विशेषणानि द्रव्यदेवतादीनि दर्शपूर्णममदिपूपयोच्यन्ते ।
तस्मान्निष्यन्नसंबन्धविशेषिता।य भावनायाश्व समयोनियमः
सेचयति । कृत्वाशब्दश्चात्र प्रतिपत्तिक्रमनियमनिर्घत्यर्थ एव -
ष्टव्यो नानुष्ठाननिर्धक्यर्थः अग्निष्टोमसाम्नः प्राप्यागादप्र
योग।त् । अत्र नैवं विज्ञायते रेवतीष वारवन्तीयं प्रयुज्य य
Jव्यमिति, किं तत्रैवं करिष्यामीति परिकल्प्य यागः प्रक्रमि
मध्य इति । नन्वेवमपति । यावदभिधेयं विधिकल्पनदनेका
र्थत्वान्नैकवक्यत्वमिति मन्यते । नैष दोष इति । न तावदभि-
धेयमनात्वेनानेक।र्थवं भवतीत्युक्तम् । अथ प्रयोजनभूतवि
धेयनानात्वमेव मन्यथा। । तत्रयत ।
श्रूयन्ते बहवो ऽत्रौ एक एव विधीयते ।
विशिष्ट भावन। स च यग इत्यपलश्रित ॥
ननु रेवत्यपि विधीयन्तइति । यदि श्रुतमत्रन्थत्वेव
नेकार्थत्वं भवं तत एष परिचरः स्यात् । एते त सर्वं विधीय-
मानत्वात्प्रयोजनभूत,तमनेकर्यत्वमस्त्येवेति । उच्यते ।
विधेयमात्रमप्यत्र नार्थ इत्यभिधीयत।
प्रधानविधियक्तो दुर्थः स चैको ऽत्र विधीयते ।
तत्र न झनानेकस्य प्रयोजनत्वेनाभिप्रेमस्यनेकं पदं विधाय
(१) विध्यसंभव इति २ पु• पाठः।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
