पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यास्य द्वितीयः पादः। १६५ मक्ष्यिसंशै(९) वग़ते । रवतीवारवन्तीयसंबन्धस्तु करो तेर्विशेषणं सामान्यभूतत्व।च्च करोत्यर्थसङ्गदितं नानुष्ठेयत्वं प्रतिपद्यते । तेन मध्यामहे इविष विशेषणमितिवद्यजिभावना विशेषणस्य करोत्यर्थस्यावश्यं रेवतीवारवन्तीयसंबन्धविशिष्टत। ऽभ्युपगन्तव्या । तथा च क्रियाविशेषणनामपि प्रयाजादीनां विशेषणानि द्रव्यदेवतादीनि दर्शपूर्णममदिपूपयोच्यन्ते । तस्मान्निष्यन्नसंबन्धविशेषिता।य भावनायाश्व समयोनियमः सेचयति । कृत्वाशब्दश्चात्र प्रतिपत्तिक्रमनियमनिर्घत्यर्थ एव - ष्टव्यो नानुष्ठाननिर्धक्यर्थः अग्निष्टोमसाम्नः प्राप्यागादप्र योग।त् । अत्र नैवं विज्ञायते रेवतीष वारवन्तीयं प्रयुज्य य Jव्यमिति, किं तत्रैवं करिष्यामीति परिकल्प्य यागः प्रक्रमि मध्य इति । नन्वेवमपति । यावदभिधेयं विधिकल्पनदनेका र्थत्वान्नैकवक्यत्वमिति मन्यते । नैष दोष इति । न तावदभि- धेयमनात्वेनानेक।र्थवं भवतीत्युक्तम् । अथ प्रयोजनभूतवि धेयनानात्वमेव मन्यथा। । तत्रयत । श्रूयन्ते बहवो ऽत्रौ एक एव विधीयते । विशिष्ट भावन। स च यग इत्यपलश्रित ॥ ननु रेवत्यपि विधीयन्तइति । यदि श्रुतमत्रन्थत्वेव नेकार्थत्वं भवं तत एष परिचरः स्यात् । एते त सर्वं विधीय- मानत्वात्प्रयोजनभूत,तमनेकर्यत्वमस्त्येवेति । उच्यते । विधेयमात्रमप्यत्र नार्थ इत्यभिधीयत। प्रधानविधियक्तो दुर्थः स चैको ऽत्र विधीयते । तत्र न झनानेकस्य प्रयोजनत्वेनाभिप्रेमस्यनेकं पदं विधाय (१) विध्यसंभव इति २ पु• पाठः।।