एँ६४
सँभर्ति ।
+
मन्यास आपभूरुर गायत्री श्रुत्यनुष्टसु प्राप्नोति । सग रे”
वतीषु वारवन्तीयमिति संबन्धप्रतीतिर्थी स्यात् । अत्र बार
चन्तयमेव यथावभृतस्थानमुद्दिश्य रेवत्यो विदिता इति । मेष
दोषः विधित्वं यद्यपि श्रुत्धा न कुत्वेति ब्रवत्ययम्।
तथाप्येवंविधे तस्य विधिवं फन्नमिध्यते 0
सर्व चैव यत्रेदं कृत्वेदं कुर्यादिति श्रूयते तत्र यदि ताव
।न्त धातुवाच्या क्रिया ऽन्यत एव प्राप्ता। ततो निमित्तार्थं अवां
भवति । अथ तु न प्राप्तातत उत्तरस्याः करणं पूर्वनिर्घत्युत्त
रकलत्वेन विचितं तमननुष्ठाय यथा कर्तुं ' न शक्यत इत्यर्थः
दवश्यं कर्तव्या सती विहितवद्विज्ञस्यते । न चे इ रेवतीव।रव
न्तेयसं वन्धः प्राग्विधेः कुतश्चित्प्रतं येन निमित्ततया ऽश्री
येत । तस्मादनुठेय एव विज्ञायते । यदि तीनुष्ठेयधेन संबन्धः
उपपनः कथमुत्तरय ऽनुष्ठेयत्वोपात्तयैव सड संबध्यत । तद्
र्थमद । द्वावेतावर्यं कृत्वे त्वेष शब्दः शतंति वदितुमिति ।
कथमेकेन।नेकार्थावगतिरिति चेदेत भइ दृष्टा च ।
चिदियमपि गतिः । यथा शोणमानयेति प्रमाणान्तरप्राप्ते.
यानयनै रक्तोश्वश्चोद्यमानो न रक्तश्वशब्द।भ्यामिवाभिद्धि
तो मयभेदं जनयति । तथा ऽऽत्र शब्दोषता निर्धतिः
पूर्वकालवं च इति । अथ वा ।
तवैव न विधीयेत विशेषणविशेषणम् ।
यत्र व्यङ्गभूतं तत्र कर्माङ्ग प्रतीयते ॥
तत्रैकत्वमयशङ्गभूतमर्थश्च गुणभूतत्वादिति द्रव्यविशेषाः
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
