पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एँ६४ सँभर्ति । + मन्यास आपभूरुर गायत्री श्रुत्यनुष्टसु प्राप्नोति । सग रे” वतीषु वारवन्तीयमिति संबन्धप्रतीतिर्थी स्यात् । अत्र बार चन्तयमेव यथावभृतस्थानमुद्दिश्य रेवत्यो विदिता इति । मेष दोषः विधित्वं यद्यपि श्रुत्धा न कुत्वेति ब्रवत्ययम्। तथाप्येवंविधे तस्य विधिवं फन्नमिध्यते 0 सर्व चैव यत्रेदं कृत्वेदं कुर्यादिति श्रूयते तत्र यदि ताव ।न्त धातुवाच्या क्रिया ऽन्यत एव प्राप्ता। ततो निमित्तार्थं अवां भवति । अथ तु न प्राप्तातत उत्तरस्याः करणं पूर्वनिर्घत्युत्त रकलत्वेन विचितं तमननुष्ठाय यथा कर्तुं ' न शक्यत इत्यर्थः दवश्यं कर्तव्या सती विहितवद्विज्ञस्यते । न चे इ रेवतीव।रव न्तेयसं वन्धः प्राग्विधेः कुतश्चित्प्रतं येन निमित्ततया ऽश्री येत । तस्मादनुठेय एव विज्ञायते । यदि तीनुष्ठेयधेन संबन्धः उपपनः कथमुत्तरय ऽनुष्ठेयत्वोपात्तयैव सड संबध्यत । तद् र्थमद । द्वावेतावर्यं कृत्वे त्वेष शब्दः शतंति वदितुमिति । कथमेकेन।नेकार्थावगतिरिति चेदेत भइ दृष्टा च । चिदियमपि गतिः । यथा शोणमानयेति प्रमाणान्तरप्राप्ते. यानयनै रक्तोश्वश्चोद्यमानो न रक्तश्वशब्द।भ्यामिवाभिद्धि तो मयभेदं जनयति । तथा ऽऽत्र शब्दोषता निर्धतिः पूर्वकालवं च इति । अथ वा । तवैव न विधीयेत विशेषणविशेषणम् । यत्र व्यङ्गभूतं तत्र कर्माङ्ग प्रतीयते ॥ तत्रैकत्वमयशङ्गभूतमर्थश्च गुणभूतत्वादिति द्रव्यविशेषाः