पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&B वाहिन्द्रिशक्त्यशधः पतिति । किं वमनं समस्तेनैष पूर्वा किरणेन गणरफ शमिति । तया हि । रवतोवरवन्तीयसंबन्धव्यापृते विधे।। शूयते फलमत्रषि यागो ऽतो न विधीयते ॥ रेवतीवर वन्तीयसंबन्धं च करिष्यसि । विनैव प्रत्ययावृत्या कृत्वशब्दः पृथक्श्रुतिः । यस्त रेवतीवरवन्तीयसंबन्धोत्पत्तिविधानात्तस्य च फलं प्र ति विधनत्प्रत्ययावृत्तिन्तक्षणे वाक्यभेद अशाइबने मोपि नाशङ्कितव्यः। स्वयमेव वेदैन तरफन्नस्योपात्तत्वात् । रेवतीषु वारवन्तीयं कृत्वेति निष्यदिते द्वाि संबन्धे यजेः परेण लिङ फलसंबन्धः केवलः कर्तव्यः । तेन नावृत्तिदोषो भविष्यति । तत्राप्याधार निर्देशद्रेवतीन¢ पर र्थत प्राधान्याद।रवन्तीयं फलं प्रति विधीयते । गुणपादनवशेन धात्वर्थादुत्तरितो विधाय कः फलाय गणं विदधद्यदन्यत्रातशघत्वं विधत्ते । रंवयश्च सप्तमीनिदेशाद्रवन्तीयशेषभूतत्वात्प्रयोजनन्तरमनपेक्षमा ण न फलेन संवध्यन्ते, तद्गुणकं तु वारवन्तीयं द्वितीयानि दंशादवगतप्राधान्यं करोत्यभिधीच त¢ भवन प्रति धात्वर्थस्था नीयं प्रतीयमानं प्रयोजनापेशवम् फलवत्त प्रतिपद्यते । अथ चोभयतिरस्कारेणात्रापि संबन्धदेव फन्नमिति वक्तव्यम् । एवं च सति विपरिवृत्तिप्राप्ते यज, प्रकृतार्थावल व वैप्तच्छब्दः मम।श्च यजिसम।नधिकरणत्परा षष्ठी। फरवस गुणेन सद प्रकरणप्रानमाश्रयाश्रयिसंबन्धं वदन्ती, प्रमाणाभावाच्चश्र यान्तरासंबन्धात्तन्निवृत्तिरूपप्रवृत्त एवकारःपूर्वचरितेन च चनन्तरेण च प्राप्तमग्निष्टोमसामसंबन्धविशिष्टं वरवन्तीय