पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाक्षयं यः पादः । मित्यादिव१)सर्वकर्मान्तरधान्नित्यप्राप्तमनूद्यमानं न प्रत्यय- मायामयिष्यति । कर्मान्तरपक्षे तु सर्वमप्राप्तवविधातव्यम् । न च तलभ्यते । कुतः । एकशक्तिः खभवेन सर्वदैव विधायकः । अपर्यविधिसं तुष्टो ननेकार्थविधिक्षमः ॥ नेन कृत्वाशब्देन रेवतीन वारवन्तीयसंबन्धमात्रं लिङा च फन संबन्धमात्रं विधीयत इति ज्य।यन्गणविधपक्षः । सर्वे चै ने ऽनुवादा। यज्यनुवदेनेव तन्मूलत्वप्रदर्शिता । भवन्तीति न भाष्यकारेण प्रत्येकमुषवर्णताः। नक्षत्र कर्मान्तरमिति प्रा प्ने ऽभिधयते ॥ अश्रयत्वेन गृह्वाति यो गणः प्रकृतोt क्रियाम् ।। तत्संवन्धानवादत्वत्तत्र भेदो न गम्यते । इदं त।वह।क्यमेतस्यैव रेवतीष्वित्यादि यजगत् श्रयते । स च यजिर्याद्गत्र श्रूयते तादृग्यदि कुनश्चप्राप्तः ततः शक्यमक मन्त रत्वमध्यवसतुम्। तद्यथा दधिषेमसंबन्धादिन्द्रियका- मवाक्ये श्र सफल संबन्धमात्रे वाक्येन विधीयमाने प्रकरणदे वाश्रयापेक्षाय(२) लब्धो धेम संबन्ध इत्यनूद्यते । शनौति ३ि दधि ।।देव शमं निर्वर्तयितुं न तु रेवतीगुणकं घारवन्तीयं यागनिर्धत्तिसमर्थमद्रव्यदेवतात्मकत्वात् । तथा दि । देवनद्रव्यकर्तेभ्यो नातिरिक्तमपेक्षते । यागः साधनमित्येवं सननैवैष साध्यते ॥ तमारप्रकरणवशेन बुद्रुवुएलवमनोपि यागः सामश्रयत्व


) वदित २ ५: नास्त । ११yअभ्यापेक्षीत २ पृ४ -ठः।।