पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षयथा पादः । , भीषया इष समार्पयुपसृप्रसवाद्यपक्षस्य द्रष्टव्यः । अथ या ऽस्यैव संबध्यमानय व णेन दध्युपसर्जन संबन्धनिर्देश इत्यदो घः। नन्दीप्ति चन्द्रियकमस्येति च पदद्वयव्यापार१) भिवेत। नैष दोषः । कुतः नैव वनेकसंबन्धाद्वाक्यभेदः प्रसज्यते । अनेकविधिशतत्य दि भेदो, नास्ति च सत्र नः ॥ बश्वो ऽपि ३र्या यगपदेकेन संबध्यन्ते, न च । वयं भिद्यते । अनेकविधितो दि वयभेद उक्तःम च।त्र नास्त्येव फय स्थविधेयत्वात् । एषा ह्याच वचनव्यक्तिः। यदिन्द्रियं भा वयेदित्यनूद्य तदश्रुति विधीयते यो वि यदिच्छति स त त्करोतीप्ति धीन्द्रियं भावयितुं स्वरसत एव एषः प्रवर्तते । त सञ्च तदेशयुक्त भावन प्रत्ययो नुद्य करणंशमत्रयुक्त वि धत्ते इत्येकार्थं विधान।न्न वाक्यभेदः। । विपदस्यार्थवस्वाच गुणफलमकमोत्तरत्वं चत सिद्धम् । समेषु कर्मयुक्तं स्यात् ॥ २७ ॥ इदानीमस्यापवादर्थमुप्तरमधिकरणमारभ्यते । तत्र विवी तावद्दर्शयति । त्रिवृदशिद्युदग्निष्टोमस्तस्य वायव्यास्त्वेकविंशमः ग्निष्टोमसाम वा ब्रह्मवर्चसकामो यजेतेत्येनमरिनष्टनं प्र य वारवन्तीयमग्निष्टोमसाम कार्यमिति च गणं विधाब प नर्जीवति एतस्यैव रेवतीष वारवतीगमनिष्टममाम झाः पशुकामो वेतेन यजेतानि। नापि पूर्वपदेष संदेः किं गुण विशिष्ट यागः पूर्वं क्षाद् व्यतिरिक्तयद्यते किं वा पूर्वस्यैव गु -






(१) पदय संपर्धज्यादिति २५० पञ्चः