पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fत । कारणेन दधिशब्दस्य प्रमात्रपाठाम् केवण्याचा दर्भाः सिद् ध्यसंभवादुभयन्निरस्कारेण संबन्धादेव फलमुभयोय दधिरोम योतादर्यम् । अत्र तु पूर्वोक्तेन न्यायेन दधिशेमसंबन्धक्कृती वक्यस्थस्य चकवक्यत्वाभवद्दधिफलसंबन्ध चानिQत्ते रोम संबन्धः प्राकरणिको नास्तीत्यनेनैव वाक्येन शेमसंबन्धं कृत्वा फन्तुं प्रति विधव।श्रयमठे ऽनेकार्थविधनाद्दक्यभेदः स्यम् । अतो दक्षु एव फनमित्रये चैव व्याख्या युज्यते । तथा च समा- नवुपसंहृतं न काही । दमेन संबध्यमानाफलमिति । सेन यद् वेति(१) विकल्पमात्रप्रदर्शनार्थं द्रष्टव्यम् । अन्ये तु वदन्ति। एक एव।यं पश्चः सोपपत्तिक अदित आरभ्यपसंक्ष्यिते । त स्नेः फलम् । अतो दधिशब्दस्य विवक्षितत्वादिति च पा ठः। अथ वेति तु प्रमादलिखितमिति । शक्यपरिपारं त्विद म्। कथम्। (२)यदैव दश्चैन्द्रियकामस्य भावयेदिति संबध्यते स दैव करणभूतद्दर्भाः फन्नमित्यवगमत् करणत्वान्यथानुपपत्ति कारितः क्रियामात्रसंबन्धो ऽवगम्यते शक्तिरूप एव च क्रियाका रकयोः संबन्ध इति करणविभक्त्यन्तर्गतत्वात्प्रत्ययार्थस्य च प्र धान्यात् प्रातिपदिकार्थोपसर्जनः संवन्ध एव फलाय विधाय से। तस्मिंस्तु विद्यते पूर्ववदेव प्रकरणक्रियाविशेषो चमो स्वक्ष्यते । तत्र तु द्रव्यदेवतासंबन्धन्यायेन क्रियाकारकसंबन्धस्य फलसंबन्धे वृत्ते कोठे क्रियाविशष इत्यपेक्षाय विशेषण विशेष्यसंबन्धं कर्तुं प्रकरणेन इम उपनीयते । तनच्य- ने दधिक्षेमसंबन्धः फलाय विधीयते इति । ततशय वेति स (१) अथ वेतीत २ पु• पाठः । (२) कथमिति २ पृ० नास्ति ।