पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायीव द्वितीयः पादः । ५५२ मर्तव्यमैव पूरयभवतीत्यादिसंस्थाधिकरणविषयः। पर्यवसिते. धिकरणथं प्रसन्नदभिधीयते । तत्रानयाग्निचयेतिकर्तव्यम येति ॥ के चितावहद्भःअग्नि क्षेत्रमेवेतिकर्तव्यतेति । स स्वयुक्तम् । करणव्यतिरिक्तत्वादितिकर्तव्यता।याः। चमस्य च प्राक्तेन न्ययेन करण्शव्यतिरेकदतो मुनिप्रणयनादिके. घनिधनेतिकर्तव्यमेत्य यते । कुन एतदिति । कथमधात्वर्थ स्येतिकर्तव्यतसंबन्ध इत्यभिमानत । फन्न सधनस्य दर्भा इति । यथैव चमस्य करणत्वादितिकर्तव्यत।न्ग। ह्यत्वं भवति एवं तत एव करणइन पति। अस्य वेतिकर्तव्यतायाः सन्निधानदि प्ति । संस्थाधिकरणविप्रलपि ममानविधानत्वाभ्युपगमपत्ते. धोदनलिङ्गस्य चेति । पुनरतदेशन्यायोपन्यासादसंबड्रत्वम्।। यदि तावत्सन्निधनसंबध्यते किं चोदनानि मङ्गवन। अथ वदनलि मङ्ग।वः प्रमाणं स दूरस्थस्याप्यविशिष्ट इति व्यर्थ सन्निधनवचोयुक्तिः । अत्र एवं वक्तव्यम् अश्रयतयोपस्थितेन चमेनोपकारप्रदानक्रमेणेतिकर्तव्यतायाः सन्निधानादनिदेश निमित्तस्य च चोदनलिङ्गस्य जुहोत्यर्थस्य दर्शनात् । यका- देव च।यं चोदनानि ह्वेन जयेत्यर्थः प्रकरणप्राप्तो ऽनुवदि प्यते तस्मात्स्योत्पत्तेः फलं वा प्रति प्रत्ययो न विधायकः । केन प्राप्तस्यानुवाद इति चेत् । अत्र आ न चान्यहृमस्योत्पत्तिया अयं विधायकं नास्तीति । के पिघन्यथा ऽस्य वचनस्यार्थं वर्णयः ति। न चान्यधिफलदिन्द्रियादग्निश्चत्रक्षेत्रस्य स्वर्गादिफ खं नलि। खवषयेम प्रप्तत्यदिति।तस्वना।शनिप्रतुतोपन्या सदसंबहुमिति पर्धामेष । कर्मान्तरं, किं त६ तमेिव कर्मणि द फखं मनुषकःअय या तेनैष