५५२
तन्त्रवादके ।
मानं भावनाविशषण१)मंशान्तरे ऽवस्थिममेवमिशषि गुणत्र
यत्वेन।वस्यास्यते यथोक्तं वृत्तिकरेिण। शेमश्रित गुणः फ
सधयिष्यति। कः पुनर।श्रयाश्रयिसंबन्धो मम किं केन कथं
भावव्यतिरिक्त उत।व्यतिरिक्त इति । के चितावद:। व्यति
रिक्त एवयमिति । कथम।
यथवशत्रयपक्ष भावना ऽन्यत्र गम्यत ।
तथा गणविशिष्ट।य चत्रैशो ऽप्यपेक्ष्यते ।
यत्र धात्वर्थकरणिक भा।वन चद्यतं तत्रtशत्रयाणव समा
X
AS
प्यते । यत्र गणः कारणत्वेन चदृतं तन च करणभूतेन फ
लमुत्पादयितव्यम् नोदासीनेन, तत्रास्य कं चिद्वचत्वर्थमकुर्वतः
कर णत्वनपपत्तेः कं धात्वर्थे सधयत तन फलं भावयितव्यः
मिति चतुर्थमपेक्षन्तरं जायते । यश्च धात्वर्थः साध्यः स एव
गुणस्य करणत्वोपजननदाश्रय इत्युच्यते । उत(२) वक्यभेदप्र
सङ्ग। यमाश्रयं दर्शयितमशक्रवन्ति प्रकरणदलिक्षेत्रक्षेम
अश्रय लभ्यते । तथा न ध च प्रत्ययानुग्रचथप्रवृत्तीनन्त -
दिवच्च चोदनानिङ्गभूतेन धातुना ऽनद्यते । यदेक स्तदपूर्वं
तदेतरत्तदर्थमिति च न्ययेन। घत्वर्थे नम पदार्थानुषदर्थे
ऽध्यवसीयते । शक्यते त्वत्र न चतुर्युपेक्षस्तीति वक्तुं, करणपे-
नैव दोषा प्रविततरा। जात, धात्वर्थेन च स शीघ्र निवर्य
ते । गुणस्य तु क्रियासंबन्धत्तरकनं करणत्वं निष्पद्यतइति
चिरतरेण । तस्मात्तिस्र एवषेशः। तेन ड्रमोपजनितकरणत्वे
फलवति गुणे ऽषधारिते कथंभावापेक्षयां सत्यामलिहोत्रेति
-
(१) विशेषणत्वमित २ पु' पाठः।। (२) तत्र वाक्ये ऽन्यसंवथ५रे इति २ पु पाठः ।