पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ तन्त्रवादके । मानं भावनाविशषण१)मंशान्तरे ऽवस्थिममेवमिशषि गुणत्र यत्वेन।वस्यास्यते यथोक्तं वृत्तिकरेिण। शेमश्रित गुणः फ सधयिष्यति। कः पुनर।श्रयाश्रयिसंबन्धो मम किं केन कथं भावव्यतिरिक्त उत।व्यतिरिक्त इति । के चितावद:। व्यति रिक्त एवयमिति । कथम। यथवशत्रयपक्ष भावना ऽन्यत्र गम्यत । तथा गणविशिष्ट।य चत्रैशो ऽप्यपेक्ष्यते । यत्र धात्वर्थकरणिक भा।वन चद्यतं तत्रtशत्रयाणव समा X AS प्यते । यत्र गणः कारणत्वेन चदृतं तन च करणभूतेन फ लमुत्पादयितव्यम् नोदासीनेन, तत्रास्य कं चिद्वचत्वर्थमकुर्वतः कर णत्वनपपत्तेः कं धात्वर्थे सधयत तन फलं भावयितव्यः मिति चतुर्थमपेक्षन्तरं जायते । यश्च धात्वर्थः साध्यः स एव गुणस्य करणत्वोपजननदाश्रय इत्युच्यते । उत(२) वक्यभेदप्र सङ्ग। यमाश्रयं दर्शयितमशक्रवन्ति प्रकरणदलिक्षेत्रक्षेम अश्रय लभ्यते । तथा न ध च प्रत्ययानुग्रचथप्रवृत्तीनन्त - दिवच्च चोदनानिङ्गभूतेन धातुना ऽनद्यते । यदेक स्तदपूर्वं तदेतरत्तदर्थमिति च न्ययेन। घत्वर्थे नम पदार्थानुषदर्थे ऽध्यवसीयते । शक्यते त्वत्र न चतुर्युपेक्षस्तीति वक्तुं, करणपे- नैव दोषा प्रविततरा। जात, धात्वर्थेन च स शीघ्र निवर्य ते । गुणस्य तु क्रियासंबन्धत्तरकनं करणत्वं निष्पद्यतइति चिरतरेण । तस्मात्तिस्र एवषेशः। तेन ड्रमोपजनितकरणत्वे फलवति गुणे ऽषधारिते कथंभावापेक्षयां सत्यामलिहोत्रेति -


(१) विशेषणत्वमित २ पु' पाठः।। (२) तत्र वाक्ये ऽन्यसंवथ५रे इति २ पु पाठः ।