तीियावः ।
५१९
के C
X
अतुल्यवतु वाक्ययोगुणे तस्य
प्रतीयेत ॥ २६ ॥
यादृशेषु वाक्येषु धात्वर्थाफलमिति भावार्थाधिकरणे गतं
(१) तैरनुगम्यमेतत् ! कथम्।
यावद्वि विधिसमर्ये धात्वर्थादनपटुप्तम् ।
तावद्यः फलस वन्धः स धात्वर्थस्य गम्यते ।
भवेफन श्रुतिर्या तु गुणसंवरिते विधी ।
स सङ्गतविधिस्पष्टा तेन यत्येकवक्यताम् !
भावनात्वमेव विधित्वं तदर्थभेदेन तत्र तत्र संक्रामति । त
द्यद। धात्वर्थसंक्रान्त्यवस्था फलवतीं भावनमासादयति त
दा। धात्वर्थमेव करणीकरोति अन्यच्च(२) तदर्थं भवति । तच्च
निधोत्रं जुहुयात्खर्गकाम इत्यादिषु न।म्नो विधिशक्त्यपक्ष
रासमर्थत्वादविक्षतम। ६ तु दधिपदमशेषनामधेयलक्षणसं
स्पर्शादवश्यं विधातव्यं सदुत्तरयति धात्वर्थोपनिपतितं वि
धित्वम् । अतश्चकाशितधान्वर्थानवादाय दध्यनुरक्तयाँ
भावनायाँ फलमुपलभ्यननं दधिसधनकमेवावधार्यते न ते-
ममाधनकम्। न ह्यविधीयमानानामथन सधनत्वं संभ
वति । न च विधेयान्तरोपादाने सत्यतिक्रन्तार्थविधानमवब
पस इत्यक्तम् । यथा च दक्ष विशाक्षेपान्न शेमविधानं मया
फखपदप्रत्यवेक्षणान्न मे दधिविधनं, किं तर्हि, फखभाव
मायाँ, सस्म।इद्भः फणमिति । कसमो ऽत्र शब्ः पुरुषप्रयस्य
(१) राषितमिते २ ५० पाठः ।
(२) सर्वमित्पापत १ पु• पष्ठः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
