पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियावः । ५१९ के C X अतुल्यवतु वाक्ययोगुणे तस्य प्रतीयेत ॥ २६ ॥ यादृशेषु वाक्येषु धात्वर्थाफलमिति भावार्थाधिकरणे गतं (१) तैरनुगम्यमेतत् ! कथम्। यावद्वि विधिसमर्ये धात्वर्थादनपटुप्तम् । तावद्यः फलस वन्धः स धात्वर्थस्य गम्यते । भवेफन श्रुतिर्या तु गुणसंवरिते विधी । स सङ्गतविधिस्पष्टा तेन यत्येकवक्यताम् ! भावनात्वमेव विधित्वं तदर्थभेदेन तत्र तत्र संक्रामति । त द्यद। धात्वर्थसंक्रान्त्यवस्था फलवतीं भावनमासादयति त दा। धात्वर्थमेव करणीकरोति अन्यच्च(२) तदर्थं भवति । तच्च निधोत्रं जुहुयात्खर्गकाम इत्यादिषु न।म्नो विधिशक्त्यपक्ष रासमर्थत्वादविक्षतम। ६ तु दधिपदमशेषनामधेयलक्षणसं स्पर्शादवश्यं विधातव्यं सदुत्तरयति धात्वर्थोपनिपतितं वि धित्वम् । अतश्चकाशितधान्वर्थानवादाय दध्यनुरक्तयाँ भावनायाँ फलमुपलभ्यननं दधिसधनकमेवावधार्यते न ते- ममाधनकम्। न ह्यविधीयमानानामथन सधनत्वं संभ वति । न च विधेयान्तरोपादाने सत्यतिक्रन्तार्थविधानमवब पस इत्यक्तम् । यथा च दक्ष विशाक्षेपान्न शेमविधानं मया फखपदप्रत्यवेक्षणान्न मे दधिविधनं, किं तर्हि, फखभाव मायाँ, सस्म।इद्भः फणमिति । कसमो ऽत्र शब्ः पुरुषप्रयस्य (१) राषितमिते २ ५० पाठः । (२) सर्वमित्पापत १ पु• पष्ठः ।