३७८
धातकी ।
यदन्यच8ष्टस्यापि सिद्धिरिति । यद्यप्तहनुमानं वयैव निराकुर्भ
कथं तर्हि चेमाग्न्याय्यं() फलमित्युच्यते । यद्। इतिकरणन्त
एव प्रश्नः । उच्यते । शब्देनवगम्यमेतत्फलमिति भावार्थाधि
करणेपन्यसेन उत्तरम् । तस्म।दोमफलमिति न्याय्यम्। द
भैः फलमिति चान्याय्यमित्यर्थसिहं सद्यदुचते तत्तुल्यबसघश्य
निराकरणार्थम् । कदाचिद्वि वयमपि न्याय्यं भवेत् । अपि च
दध्युभयमसमर्थं कर्तुमिति। न तावत्कर्मानपेक्षस्य दर्भः कर
एवमस्ति । येन कवन्तं फलसं वन्ध्येव स्यात् । अत उभयच वि
धातव्यं, न च तच्छक्यमिति । ननु क बलनियोजनवदिति
प्रासङ्गिकक्रमसंबन्धाभिप्रायेण वस्त्वसमर्थनिराकरणथं वा।
तथा दि । दध्युभयमसमर्थमिति यथाश्रुतष्टचेतेन परव
चनेन वस्वसमथ्र्यमेवोक्तमिति दृश्यते । न ब्रूमः एकस्योभयोः
प्रयोजनं न युक्तमिति । न वयं वस्तु समर्थमपङ्कमचे, किं
( तर्हि समर्थोपि वस्तुन्यविदितादनुष्ठानादवश्यं दध्युभयार्थवेन
वधातव्यम् । न चैतदस्ति, अनेकसंबन्धकरणे वाक्यभेदप्रमङ्गा
न्। सन्निकृष्टसंभवेन विप्रकृष्टोथं विधीयते । तदिद दधि
चेमसंबन्धे संनिकृष्ट दधिफन संबन्धे च विप्रकृष्ट युगपद्वि
धीयमान युगपदेव संभवासंभवावभ्युपेतव्यै स्यातम् । तस्
दन्यतरपरित्यागे सति त्वत्पशमिहिर्भवतेति संनिकृष्टवशेन२)
दध्यपि चमेन संवध्यते सोपि फनेनेति कमैयक्ते सति फ ने
सिहं कर्मान्तरत्वमिति ॥
(१) इमान्नरव्यमित पु९ १ठः ।
२
( २) संनिकर्षवशेनेत २ पु° पाठः।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
