पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खर्वं । वक्तेति । दधिफखपदयोर्भावनानभिधायकत्वेन साशाद्विधिवि षयत्वानुपपत्तेराख्यातप्रत्ययपेक्ष()चश्रितस्वत्प्रयोगस्येत्येवं धात्वर्थं त्यागशक्तेः तत एव फलेन भवितव्यमिति मन्वनस्य प्रश्नः। सिद्वन्ता तु प्रत्ययार्थविधिवं धात्वर्थानुवादत्वं च विभक्तं पश्यन्नच जुहुयादिति । ननु धृत्या हेमसंवह मेष इति परस्य खभिप्रायविवरणम् । पुरुषप्रयत्नश्च विध्युपता । भावनोच्यते । सत्यं भावार्थाधिकरणन्यायेन श्रुतिबलीयस्वा देवमन्यत्रश्रितम्। इच च ये भवदीयं पक्षमाश्रयेरंस्ते श्रुतिम- पवा।धरंस्तरम् । कथम ॥ स्याद्वदड्र्यविधनं ते स्तोकार्थविधिसंभवे । मत्वर्थचोपलक्ष्येत पदत्यगो ऽन्यथा भवेत् ॥ स्तोकार्यविधिसंभवे तावद्विधयको बहुनरार्थ विधानमुपै ने । चमस्य च फनभवनकरणत्वाद्वयेदिन्द्रियं मेनेत्ये वमवस्थित स्ट करणभूतेनैव दक्षु समत्वत्संबन्धे ऽनुपपद्यमा ने ऽवश्यं मत्वर्थलक्षण परियजेतव्या दधिमता चेमेनेति । न च तस्य किं चित्प्रमाणमस्ति । न च दधिशब्दस्यासति प्रवृत्तिनिमित्ते कर्मनामधेयत्वं घटते । सोयमुभयस्माद् भ्रष्टो दधिशब्दो ततश्च शब्दधर्मसंनिकर्षान ऽनर्थक एव प्राप्नोति । ग्रहेण धम्यैव शब्दः परित्यगड़ाधित इति बध्येततर श्रुतिः। गुणममभिव्याद्रपक्षे तु न कस्य चिद्धः। तत्रैतदुच्यते । जु बतेति शब्दो बाधित इति तत्परिवर र्थमाच अवश्यं जुहु- यादिति वक्तव्यम् । कथम्। न दधीन्द्रियसंबन्धो भावनाप्रत्ययद्विना । () प्रत्यवेक्षणे इति २ पु' पाठः ।