पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. 9, 4

, तीियोऽर्थोऽननिषधः पादः ५११ ५ अवधैः सञ्जिष्टर्ब घायपथे विप्रकटन। -प्रकzप्रकारो ऽतः सर्व एव प्रपद्यते ॥ "$प्रकारमभिसंबन्धस्य सन्निकर्षस्लश औतत्वम्। वा श्मसंबन्धे च विप्रकर्षाद्धञ्च यत्वं, तद्यथा। यद्यपि तावद् द्रव्यं विशेषस्य तद्वितो न ब्रूयाद्देवतात्वं तथापि सामान्य , तावर ब्रवति म चतुष्टर्यन्तेन समन्यमप्युच्यतइति विशेषः । यत्तु सामन्यं त्रजिनेप्यविरु इमिति तदयुक्तम् । वैश्वदेवति हि - प्रत्ययेन समानपदगतेनैव स्त्रद्रव्यं किमपि सन्निचितमित्यव- धार्यते । न च वाजिनस्त्र पीत्वं सन्निधिर्वास्तीति अनाश्रयणम्। अपि च। वाजिभ्यो वजिनं कुर्यादिति नैवास्ति संङ्ग निः। ॐ , तत्सिद्वयेऽवश्यं दनध्याचरकल्पना ॥ , कर्तव्यतावचनमामि।वाक्येप्यध्याहरत्प्रयोगवचनदा च- धव्यमिति न पर्यनुयुज्यते । वाजिभ्यो वाजिनमिति तु ददाति मयाऽत्य न शक्यसंबन्धः प्रत्येतुं यथा वैश्वदेव्यामिति। कुस । नाम्नां हि धेघ संबन्धः सर्वव।क्येष्ववस्थितः । सामानाधिकरण्येन षष्या वा प्रतिपाद्यते ॥ न चात्र समानाधिकरण्यं षष्ठ च(?)पश्यामः। न च वर्जि भ्थ् इति कारकविभक्ति क्रियापददन्येन संबध्यते न चेदे सङ्- पत्तम्। तथाध्याहारकरूपनाको विप्रकर्षःक्षिदसंबन्धनैर वापरः। इतरत्रापि यजकल्पनादविशेष इति चेत्। न, तथा संबन्धत्तरकछानुमेयत्व, हैवदेयक्षमिति हि निश्चय संबन्ध (१) वेतं २ पु० ¢ठः ।।