पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ३६१

b यजिरनुमीयते न तदधीना संबन्ध प्रतीतिः । तव तु पर त्वापादनासंभवात्स च भविष्यत्यर्थसंबन्धमर्थम्, आदि ; व्यदेवतापदैकवाक्यत्वसिइ ये ददत्तिरिति विशेषः । ३. च ददत करकयोः परस्परसंबन्धाभावत्तेन तावत्स च खं न्धः । तत एकार्थत्वात्परस्परनियम इति विप्रकृष्टता।। न त्वमि. शय तद्दकिं चिदिति सन्निकर्षः। सत्यपि च वजिवजन योः सक्षसंबन्धे वैयधिकरण्यविप्रकृष्टत्वम् । वैश्वदेव्यामिश्रे प्ति तु सामानाधिकरण्यासन्निकृष्टता । तथा च वक्ष्यति सम थेतराणि द्वि समानविभक्तीनि भवन्ति दुर्बलो विविभक्तिरि- ति । किं च । संप्रदानत्वमात्रं च चतुर्थ वाजिनीं वदेत् । देवता ल प्रमाण तु पुनरण वाजिने ॥ न हि तद्दितवद्देवताय चतुर्युत्पत्तिः स्मर्यते । क , संप्र दने । न च संप्रदा।नस्यैव देवतात्वंमा भूद्धिरण्यामत्रेयाय द दतीित्यत्रत्रेय देवस। यदि च देवता संप्रदानं स्यात्ततो या गदानयोरभेद एव स्यात् । प्रतिघाचे व्यापृतं च कारकं संप्रदानं भवति न च देवतायाः प्रतिग्र ६मृत्वं संभवति । तेनावश्यं यः संप्रदानत्वाप्रभावी तदुद्देशः स चतुर्थे सध्शयितव्यः । यद्वा परस्खत्वापदनसंबन्धोत्तरकालभाव्यैश्वर्य तदास्यप्रलि- वतात्वस्य । यद्यप्यनिराकरणमक संप्रदममव देधतेत्यभ्युपग- मयापि सामान्येन व्यभिचारिविशेष क्षणविप्रकृष्टम्। अपि च। चतुर्थोपचमोपसंदेशविप्रकृष्टता । सहितस्य त्वसंदेशन बुद्धिर्विप्रकृष्यते ॥