पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३७ रनवति। संदर्थस्तद्वित्तमैवं त्रयाणामेकवायत ॥ तेन चैवमिमा सैव देयतासंबन्धं यास्यतीत्येषमक्त स ती वैश्वदेवशब्देमोघते । तेन शब्दयोरेवच सामानाधिकर- व नार्थयोःइतरत्र तु । न प्रातिपदिकेनोक्तं न विभक्तय इविः स्खतः। न वास्य देवतयोग इति वक्यप्रतीयते । वाजिभ्य इति तु नात्र प्रातिपदिकेन विभ तया बोभाभ्यां वा द्रव्यसामान्यविशेषप्तसंबन्धनमन्यतमद्यभिधीयते । किं तjई प्रातिपदिकार्थः संप्रदानमित्येतावन्मात्रमित्युक्तम् । सन न कथं चिद् द्रव्यसंबन्धः पदेन्तर्गत इत्यवश्यं वक्येनैव वाजि नपदसमीप्यात् प्रत्यययितव्यः। अपि च । यथेदस्यपदार्थेषि१) सहितेन्तर्गतः स्तः । न संप्रदानमस्येति चतुष्टय वै विधीयते । सस्य देवते यस्यपदार्थे देवसप्तद्वितो विधीयते नवेवं त संप्रदानमस्येति चतुर्धा विधीयते, येनास्य पदार्थcप्युपादीये - • • • "•r "?r• : •१५७ - • । - ‘शैकिं तर्हि संप्रदानमात्रमेव तदभिधेयत्वेनोक्तं, यते । तेन त्वन्यथानुपपद्यमानेन संप्रदेयविषयम् अकाgभा त्रं केवलमुत्पाद्यते । न चैतावता ऽभिधेयत्वं भवति सर्ववाक्य र्थान पदर्थत्वप्रसङ्गात् । अकायया त्वेस।वक्रियते । येन दान्तरोश्चरणे सति संबन्धो जायते । निराकाले पु खोपि न स्यात् । तेन यद्यपि चतुर्थाश्रुत्या देवन।त्वमुक्तं यापि द्रव्यसंबन्ध वाक्येनैव । तत्र चासकं विषाद इति ङ खो वाजिनसंबन्धः। किं च । (९) अन्यपदपीति पु° २ पाठः ।।