पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fतीयध्यैतीियः पादः। ७३३ AS A प्रमाणान्तरगम्य द्रव्यविशेषस्य देवतेचेरुत्तद्विनेन भूयैवो- यतं । ततश्चान्तर्रासिसंबन्धदेवतोपसर्जनद्रव्यविशेषप्रत्यये प दान्तरनिरपेक्षेण तद्धितान्तेन पदेन निषेत्तिंते कः पुनरसै द्रव्यविशेषो यस्य तद्धितेन देवमोक्तेत्यन्वेषणायामयमित्यमि शापदेनोपमेयते । तत्र यदा । तावप्रगेव विशिष्टप्रत्ययसंबर न्धभिप्तिः सदा न लक्ष्यमाणं भवति । अथापि प्रकृति प्रत्यययोः स्खर्थवृत्तयोरेव नैरन्तर्यादन्तराल संबन्धवगम्यमा न भवति तथा।यत्रैकपदस्यत्वात्पदद्वयसंनिधिगम्याङ्कनीया वि शयमामः श्रेन इत्युच्यते । तेनंतं । दृ । संबन्धाव को द्रव्य- देवतासंबन्धे।परो विशेषणविशेष्यभावःतत्र पूर्वः प्रीतः उत्त ये वयलक्षण इति विशेषः । अमश्च ।त्र ननत्वाद्वि दक्षरं वैश्वदेव्यामिश्रशब्दयोर्विशेषणविशेष्यत्वं, किं तर्हि ॥ अमिशt देवतायुक्तां वदथेवैष तद्दिनः। आमिशापदtनिध्यात्तस्यैव विषयार्पणम् ॥ नैवःत्र सहितन्तेनैकोथेभिहितः। आमिशपदेन।न्यः पश्चा तयोर्विशेषणविशेष्यत, तद्वितन्तवाथस्य प्रथमप्रतीतेः। किं त र्वि तद्वितन्तस्यानुपयुक्त भिधानशक्तेरेव प्रतीक्षमाणस्योपपदेन विषयदानमात्रं क्रियते । तेनामिक्षपन्निधिबनादैश्वदेवेश ब्द एव तामभिधत्ते । न चेदानीममिशपदस्य।नुवादत्वं, तेन विना सहित।न्तस्य तद्विषयत्वप्रतीतेः । न च वाक्यार्थत्वं, त द्वितन्त पदर्थस्य पृथगप्रसिदेः। न वि है। स्वतन्त्रं पदार्था वर्त्स्य वाक्यार्थः प्रतीयते तेनाभिधेयोपनयनमात्रकारित्वा न तद्धितसमुन्नरामिशपदेनर्थविप्रकर्षः क्रियते । तथा चा६ । । श्रुत्यैवोपपदस्यार्थः सर्वनस्त्रभिधीयति ।