पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राष्ट्रीयता अर्ध केनचितप्रकारेण । ननु काईक मार्थवत्तेयुक्तम् । यथा चैतेनार्थवत। तथा ऽन्यर्थदरॉनं व्य। शाण वक्ष्यामः । किं च । अन्तररात्रे ऽनुपादेये कर्म तत्र विधोयते । सड विपरिवसि च नेत्य त्यतिरपीष्यते ॥ यादृश वाख्यातेन खप्रधान पूर्वापरेन भावनन्तरा कमनुपादेयं प्रत्युपात्ता, न तादृशो विष्णुर्यष्टव्य इत्यादिभिरु पथप्यतइति नोत्पत्तिविधकथनाभङ्गः। तत्र सत्यपीतरेषt मर्मविधित्वे(१) कर्मान्तरं स्य।न्न प्रकृतानुवाद इति मत्व। ऽऽ। मन्त रत्य वाचकः स्यादिति । दैवतयः पुनरुपादेयत्वात्क अॅझेशेन विधिः संभवतीति नानुवादबुद्दिपैति । कमवध्यभ्यु पगमे तु सत्यपि प्रकृत सङ्ग।वे नरूपणीं प्रकृतनमभावादित्य भिप्र। यः । अथ व। यदिदमाग्नेयादिभ्यः कर्मान्तरं यद्यते त श्योपळ्याजं यजतीययं वाचकः स्यनेतरेषाम् । तस्मादन्त तानुपादेयत्ववशेनास्लैक्रान्ति के कर्मविधित्वे ममनरैर्धवदे न भवितव्यम् । धात्वर्थे चान्यत्र बिदधप्रत्ययः संनिकृष्ट वृत्तिर्भ मिष्यति। स तु विधीयत उपtएवदिसंबन्ध इत्युघiयाजशष्टं गुणविधिं मन्यते यवधाचकत्वमपि । । युवप्रसङ्गादिति अनपते मुख्यमतत्त्वपरे । कुत्रः। व।च्यत्र चकसंबन्ध इट शब्दार्थयोः पुरा।। पश्चादिध्यनुवादत्वे म्याप्त साधारण श्रये. ; अककाचकत्वे ऽवधरिते पश्चाद्विधिषिधेयत्वमर्थानुभवं यो करप्यते । तत्रोभयोरपि यक्षपतसंयन्भः श्रम () मषिकः २ पु' पाठः ।