पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियngः पादः । W A बिझनै मुकदमेषाणि चाभरणैनेन नैकः बोधो भवति । भईन। अनुवादत्रगम चकस्यापि कथं चिदृष्टं न विधिव- मिति । तदुच्यते । ममापि च। यजिना विहिते यागे याज्ञ इत्यनुवादभाक्। विभिसंवन्ध्युपश्यन्नं न वैतदसमञ्जसम् ॥ न च तप्रज्ञरूपण नाम तदुपपद्यते । षितिं न चुपisउन्वं शस्त्रेणान्येन केन चित् । न तावद्दिश्खादियुक्तेन विचिनमर्थवादत्वात् । नोपांश वै- मास्यामित्यनेन कन्य विधिव्यापृतेननेकविध्यशक्तेः । तस्द त्वत्तियेनैव विधोयते । तथा च सूत्रकारो वदति । गुणपब न्धादिति । जामित्व।पनयनं च सर्वं प्रकरं द्रव्यतः स्वरतो देव तप्तच शमयतएव यथा विष्णुर्यष्टव्यः प्रजापतिरषोमै। वेति आगे चोदिने ऽवश्यं भायिन्य देवतायामनियमप्रसक्तैौ। के चि दिखदयः प्राधान्यप्रसिद्म। वैचित्र्यप्रदर्शनार्थं संकीर्तिता, न यद्यपि परमार्थेन न यष्टव्यः तथापि स्तुतिपरत्वादुपक्षद्॥ शुषधादेन कथं चिद्घने, शखान्सरे विधानात्प्राप्तः इत्यनुदय रक्ष्यमेषमभिधाय नहि किं चिदमध्यं स्यान्न च तक्षिप्त ति देशने इच देवतायां स्यादित्यादि विचार्यं विष्णु था है।त्रस्ननादित्यदिन मन्त्रवणं कत्वं जैमिनिरा। श्रयिष्यति। यद्यप्यप्राप्तिरिति चेदपि स्वयमेवाशछदर्शिता। यदप्युक्तमु- पशधर्मत्वात्प्राप्तं तदायत्किं चित्प्राजापैत्थमिति तदप्ययुक्त १धर्मबतिथिपंखा’ वचनं यदुपांशएसनप्राशप्रत्य- प्रतिनिधिमंपृिष्यं मधुप्रविति तेन गपबेन प्राज इसमालापदीमेंसोंघुनिक प्रक्रिी