पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयाध्यप्रय तीियः पादः । < विविधीयमानस्याकलितं तदपनयनइरेण स्तुत्यर्थमिति गम्यते । जामि च पुरोडाश योरन्तरा।वे कस्मिंश्चिदवि. धीयमाने भवतीति यदन्तर । तक।न्त स येगन विधास्यते तस्म जामिकरवं प्रशंसत्यवधारणदुपांशुयाजमनतर त्यस्य स्तु- त्य ईवेन ज्ञानदिएखादियुक्तेषु च तदपेक्षितजामिरूपस्तुति संकोर्तनादनपेक्षितं विधिवमनादृत्य त त्यर्थतः गृह्यते । न छि विखादिसंयुक्तेष्वन्तरान्तकात संयोगे ऽस्ति येनोपक्रमोत या जामित या तद्विधिस्तङ्गतं च जामित्वं स्तावकस यापेक्षितं संवध्येत । अन्तराल कन संयक्त व्य पुनर्वस्पष्टम्युपक्रमव।- क्यविधानार्दव(तदशे न चेतरेषां स्तबकत्वोपयोगे सति न!- नेकादृष्टकल्पानुबन्धिवाभ्युपगमो युक्तः ॥ किं च । विश्र्वदियगसं वधे कृते यगर्यतो भवेत् । उप सजगभतस्त भेत वतन य यत । कमेत्यन्नस्तव्यप्रत्ययो यगपसर्जनविष्वादप्रधानस्तफहै थैक्षिकृष्य यागकर्तव्यता कम्पनेय, न च।सैन युज्यते । अ न्तरा यजतीत्यनेन प्रत्यक्षप्रधानोपदेशोपपत्तेः । तत्र यद्यपि त।वद्विखदियुक्तानि पृथग्वाक्यानि भवेयुः तथापि तनेिव ग्तराविदिते यागे देवतf विदथुःन कर्मान्तराणि(१९) । न च देवता ऽप्येवंविधैः सम्यगभिधीयते । न ह्यते संप्रदानं देवप्ता त्वं वा वदन्ति, किं तर्हि कर्मपसर्जनद्रव्यवचनास्तत्र कर्मशक्तिं प्रधानकुत्य द्वितीयस्यार्थप्त । तदनन्धव्य, न च तावता देवतत्वं सिध्यति । त्यमार्थत्वद्धि यजतेः परमार्थ तस्यज्यमानं द्रव्यमेव कर्म भवति । सप्तम्तेनयम।न देवता पश्चात्कर्म सं: (१) कर्माणंतं २ षु पठः ।