पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. अवfखेके ।

घदो विधिर्वा स्पृष्टो दृश्यते । सम्दयान्वदप्रयोजनं च कथं मामपशय् पैर्णमास्यां यजन्तीत्यनैकोकृतान का संच न्धे सति सर्वेषां प्राधान्यं स्म। मनूषांशएगुणकमिति कथं द्रव्य देवप्तव्यतिरिक्तं पत्वेनच्यते । नैष दोषः सर्वथा येन याग 'तराद्यवच्छिन्न यागो निरूप्यते तदेव रूपम् । शस्यते चोषा शवेनायं व्यवच्छिन्नरूपः प्रत्येतुमित्यत त्रच नैवंजातीयकः श ब्दः शतीति । यदि द्वावयवर्थभेदेन गृणविधिरयं कल्प्येत ततो यजशब्दस्य घजन्तव।द कृतवस्य। साधुत्वं स्टचत्। अव्यु पन्ननामधेयत्वे तु नैष प्रमङ्गः। नन्वेवं सतीति नामधेयत्वे ऽप्य वश्यं तत्प्रख्यं चान्य शवमित्येवं विष्णु पtश यष्टव्य इत्या दिभिर्विदितं नहु,योगमाश्रित्य प्रसिद्दरवन्नव्या, तत च तुल्यो दोष इति । तत्परिहरति मा भूटुपtशय यजशब्दो यजतिशब्दो भविष्यतीति । विधं ह्यत्यन्तमञ्जस्येन कार्यं नामधेये तु यज (१) प्राप्तानुवादरूपेण प्रवर्तमाने किं चित्स।रूप्यनुगमे ऽप्य विरोधः । चदना वा प्रकृतत्वात् ॥ १० ॥ कर्मचोदनपांशयानं यजतीति न समुदायानुवादः । कुतः।। प्रकृतानामसङ्गवङ्गम्यते नानुवादता। यागो विष्ण्वादिसंयक्तेर्न दि वाक्यैवंधीयते ॥ यथा वैश्वानरवाक्ये द्वादशक्रपाठेनोपक्रमोपसंहाराभ्याम- ध्रुवदय एकव।यतामपद्यम।नाः पृथग्विधित्वं न प्रतिप,त- था। जामि वा एतदिति विध्युपक्रमे दोषसंकीर्तनं कस्य A (५) यथाप्रान्तेत २ पु• पाठः ।।