पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयपायथेष लीपः पादः । ११ तर इत { लिङ्गदर्शनाच्च ॥ ८ ॥ कर्मान्तरपक्षे ऽभ्यधिकत्वहणविधिपदी न्यूनत्व त्रयोदश च मुद्देशत्वानुवदविरोधः। कुतः ॥ वै।ऍमस्य यदा तिस्रो हे दर्शविषये यदा । प्रधानहुतयः सन्ति तद । संख्यqपद्यते ॥ स समुद। यनवादाविति सिद्म। अ। च च । अपठ विधेयस्य प्रकृते शब्द शक्तितः । तत्रैव रूपनभाच्च समुदायानुवदत । पौर्णमासीवदुपांशु यजः स्यात् ।। ९॥ इदानीमधिकरणत्रयेण समदयान्वदqवदः क्रियते । तचपtश्याजमन्तरा यजतीति तावत्सकलः प्रागुक्तो न्य। यो ऽस्ति । कुतः ॥ यागान्विष्ण्वुदिसंयुक्तैर्विदितवृषवत्तया । अरूपमर्तर।युक्तमगत्यैववल बते ॥ तेषु तावत्तव्यप्रत्यये नैकान्तिको विधिः । तत्र यदीदं याश न्तरं कस्यते तसः प्रतं पाशनमदृष्टान्तरकरूपमं च । कि च । अजामिकरणं चैषु प्रत्येकमवगम्यते । जामिदोषेण चोपांश्यकोपन्यसनं कृतम् । यथोपक्रममुपसं पसंदरज्जाम्यपन्यसस्यजामितया श्चैकविष- यत्वादेतएष विधयो गम्यन्ते । न ह्यन्तरवाक्ये तद्वरार्थ ३१