पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}७१ जानके । वाक्यचिदमेव रूपवत्वमिति ॥ चोदना व गुणानां युगपच्छत्रा चोदिते हि तदर्थत्वात्तस्य तस्योपर दिश्येत ॥ ६ ॥ नैतेष्टकप।।दयो गुणविधयः | कुतः ॥ प्राप्ते कर्मणि न।नेको विधातुं शक्यते गणः। अप्रान्ते तु विधीयन्ते बचवो ऽप्येकयत्नतः॥ कर्मेत्पत्तिवये दि प्रत्ययो भावनामप्राप्तवत् विधातुमुप- कमते । स च यावद्वत्वयैकरसैर्न परिपूर्यते तावदनुष्ठातुम- योग्येति न विधित्वपर्यवमनं, तत्र भावनात्मशभूत।वगतका रकममन्यान्यथानुपपत्यानितविशेषोपलस्य खवाक्य चरितकारकविभ तयन्तपदप्रततैर्विशेषेर्भावनामात्रकडक्षि भिः वाक्यादेव विशेष्यते । प्रतिपदं च यावत्किंचिद् द्रव्याजिनं तिलिङ्ग संख्यादि तत्सर्वमेकपदोपादनन क्षणश्रुतिप्रति धविशेषणविशेष्यभावमप्रतिपन्नपरपर शेषशेषत्वं विभक्त भृत्यैव कारकात्मना भावनर्थक्त्वं प्रतिपद्यते । एवं यावन्ति पदानि संनिकर्षविप्रकर्षस्थानि तानि सर्वाण्यनुषङ्गाधिकर ऐोक्तेन मार्गेण न।त्य संनिकर्षविप्रकर्षे। युगपत्संनिपतन्ति । नमः सर्वविशेषणविशिष्टमनुष्ठानयोग्य भावनामासाद्य विधिः समाप्यते । स चैकेनैव प्रयत्नेन तt विशिष्ट| विदधाति ना नेकातिक स्थानापत्तिदोषः । तथा दि ॥ थीनव्यापरनानात्वे शब्दानमतौरवम्।