पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयायापस्प तीgः पदः। एकोतयवसितान तु नायजेयो विरुध्यते । विशिष्टय भावनयम।धाय चैतं विधित्वं यद्यन्यत्रापि श्रुत्वैव पुनव्यप्रयत ततः पुनरुच्चारणदोषमवैदिकवापया स्वभेत । अयं पुनः सकृद्विधाय निवृत्तव्यापारः स्वर्थान्यथामप- पत्या सर्वविशेषणेष प्रत्येकनिष्ठानि विद्यन्तराण्याविर्भाव- यन् समम्न।यावगतं कपपरयगनवासकृदुचरणफळ व

तत ॥ विशेषणविधि द्याय पञ्चद्यद्य9 गम्यते । तथापि त्व।कतिन्यायात्ततः प्रागेव जा।यत । विशिष्टनिमित्तत्वदर्थापत्तिः पश्चाद्भवन्तो यद्यपि विशेषण विधीन्त्तरका। लमवगमयति तथापि वकत्यधिकरणन्यथन विशेषणन्यनपद।य विशिष्टव्यपरासंभवन्ननं पूर्वत्र विशे- षणविधयो निष्पन्नाःयतस्तदधीनमिद्भिर्विशिष्टप्रत्ययो दृश्यते इति, तेन बद्ध्व एवैते विधय इति प्रत्ययार्थापत्तिनव्धा युगप क्रमेण वा व्यप्रियन्तइत्यनेकविध्यन्तरप्रमवसमर्थं कविशिष्ट विधिप्रभेदेनानेकगुणविधानमपूर्वभावनाविधिपक्षे सुलभं ने ने तरत्र । कथम् । प्रधानं नयमनं च तत्र न्यपि कर्षति(१) । अङ्गककृष्यमणं तु नाङ्गान्तरमसंगतः ॥ यदा चि भावन ऽन्यतः प्राप्ता भवति तदा तस्याः पिष्टपेष- एघप्रतिचतशक्तिर्विधायकस्तामवद्धनः न तत्संगतर्थानेक विधिव्यापारप्रमय वेतुत्वं प्रतिपद्यते । विशिष्टविधाने इथप या विध्यन्तराणि कल्प्यन्ते । न चात्र नसंभवतीत्यनपयुक्त श्रेत (१) अपकर्षतीति २ पु• जडः ।