पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयध्यायस्य द्वितीयः पादः । ४७९ भवितव्यं प्रथमं कालसंयोगेनऽत एव वोपtgयाजस्यानुत्पत्ति वाक्यमपि सत्पणमा मी संयुक्तमुदार्दनम् विशेषदशेन च पूर्वेण सम षु ण = ८४ वतः स्यात् ॥ ४ ॥ यदि चैते कर्मान्तरे स्यातां तत आघरादीनि समप्रधाना नि स्य,स्ततश्च कर्मणस्त्वप्रवत्वित्फलनियमकर्तृभम्दयस्य नन्वयस्त इधनत्वादित्यनेन न्यथेनरमेयादिवत प्रयाजालेन कर शोषनिषप्तचिह्नितकरणय विकतिभावनया कथंभवा काझि "ना तत्पर णसमथनमश्रदप्रप्तप्रयज्ञानुषादन - ष्णलविधानं नोपपद्यत । तस्मादग्नेयगुणत्वं(१) प्रयाजादेः कथं स्यादिति समुद।यनवदे॥ गुणयोगात् ॥ ५ ॥ (६) पैर्णमामीमिवैकत्वं प्रातिपदिकार्थगतमेव भविष्यति न त । कश्चित समुद।यगतम् । प्रत्यक्ष श्रुतश्च यजद्यदेवतासंबन्धम् । कननुमतव्ये न भविष्यति । सोपि बनेकस्तदपूर्वमयनेकं, समुदायनुवदत्व।च विधित्वं गुणंवत्तरम् । प्रयज्ञादिदर्शनम पि यत्र नित्यानुवादवचनानि स्युरित्येवं विशिष्टविधानेन वा प्रकृतिस्थप्रयाजगुणविधिना वा सुपरि इरं मन्यमान एतावेव कर्मविधी शेषा गुणविधय इत्यqतपरिक्रमा।इ। अष्टक पाशादिवाक्येषु पर्णमास्यमावस्य शब्द यः कर्मवचनत्वाद् (२) आग्नेयदि गुणत्वमिति २ पु% पाठः । (२) गुणस्तु श्रुतिसंयोगादित २ पुल पाठः। ।