पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ श्रवात के 1 ३ न प्रयोगतन्त्रचसिद्धिः । विप्रकृष्टकालैरेव वकं फलं स ध्येत । अथोच्येत फलं भवङ्ग।वयेदेतैरित्यमिति सङ्गानि प्रधा नानि यगपरफनभवनक।ले ऽनष्ठातव्यनि श्रयन्ते। ततश्व न विप्रकृष्टनोति(१)तत्रापि समुदायद्वयस्य यगपत्प्रयोगापत्तिः दोषः। उपत्तवाक्यनुधन वा पूर्ववदेव प्रत्येकं प्रयोगादि- योजना । न च फलभ१नकल ऽस्मात्प्रत्यक्षःसोपि f२ प्रधाने तिकर्तव्यताकलेनैव परिच्छिद्यते। ततश्चोत्पत्तिकतालोच नेन यावन्तं प्रयोगकन्नम प्रधानमनि व्य। नवन्ति तवनेव फ लभवनकानस्तादृगेव तद्विषयं यैगपद्यमिति सर्वथा षटस पै णमास्यामवस्थास द्वयोर्वा मन चपवर्गः । एकसमुद।य- समीपे वङ्गप्रयोगः अर्धमासान्तराले व यत्र क्वचिदिति प्रम ॐ(२)नैतद्वाक्यच।यस्त्रि कस्य त्रिकस्य सङ्गस्य स्खक।ले प्रयोग वाक्यान्तरात् सिध्यतीति । तस्मादर्थवान् पैर्णमास्य) पैमा स्थति ()क। वधिः । नन्वेवं सत्युत्पत्तै। कन्नयोगो ऽनर्थकः कथमनर्थकः | पश्य | यद्यपत्तं न विीत यागान का संगतिः। समदमयनवादत्वं निन्निमित्तं न लभ्यते ॥ पैर्णस्नमवास्वशब्दं स्वाभिधेयकलायुक्तयागनुवाद- त्रिज्येते । तदभावे तु नैव ज्ञायेत का पैर्णमासी का ऽमवस्यै ति । तदज्ञानादलब्धार्थदर्शपैर्णमासपदविशेषितप्रकृतयश मात्रगण सर्वाणि समप्रधाननत्येतदेव स्यात्तदवश्यं


- -- -- (५) विप्र अष्टनीत २ पु' पाठः । (६) प्रप्त झः तस्मादाित २ पु० पाठः । (3) य नेते (त २ पु१ पाठः ।