पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोयाध्यायस्य तीियः पादः। ११७ प्रसिद्धिः । न चैतन्निमितम् इव सकन यागरूपानुष्ठानभेदचोद म(९) तत्र पुनः समस्ताभ्यासमकस्य ज्योतिष्टोमसंशवाद्यद्य पि प्रत्ययासं यागत्वमस्ति न तु ज्योतिष्टोमत्वमित्यभ्यासे अ वयवबुद्विनेतरत्रवयव्यन्तररूपानुपादानादिति विशेषः । एत उशनस्य च प्रयोजनं पशु सोमाधिकरणे वक्ष्यामः । तसाद यसितव्यो याग इति च भाव्यमेतत्पश्च।श्रयणेनैव। अथ व भि आ।स्खेव व्यक्तिष सामान्यापेक्षमश्यमवचनम् । ननूक्तं न शको त्यर्थान्तरं विधातुमिति विधिशक्तस्तनूनपादादिदेवताभिधा नशेषे(२) सति विपरिवृत्य विरोध इति मन्यसे । तत्र तत्प्रख्यं चान्यशास्त्रमित्येवं समिददिपदानt क्रमविनियुक्तैव लिङ्गम न्त्रवर्णकल्पितदेव संवन्धद्वारेण नामधेयत्वे सति अविधेयत्व नास्ति विधिशत्यक्षेप इति वक्तव्ये देवतायागसंबन्धविधानो पन्यासयुपयवादन । यत्तावद्भवनप्राप्तत्वप्रथमस्य यागवि धित्वं मन्यते तद्युक्तं तस्यापि प्रधान३)यगनुवादत्वात् । तत्र समिददिशब्देर्द्रव्यं देवता व विधीयते । उभयमपि च।रनेयो ऽष्टाकपास इत्यादिभिरुत्पत्तिवाक्यैर्विचितेन द्रव्यदेवतेन विरु ध्यते । अवश्यं चैतद्वाक्यकुतो यागसंबन्धभ४) कत्र्तव्यः, स च या गान्तरादृते न संभवतीति प्रतिपादिते(५)गुणविधित्वे कमन्त- रत्वमपद्यते । एवं पूर्वत्र कर्मण्युत्तरोत्तर गुणविश्वसंभवात्सर्वेषां कर्मान्तरत्वमिति व्यर्थ गणविध्यपन्यासश्रमः। गणविधित्वमपि ---


-- --- - - -- (१) चदनदति २ पु० पाठः । (२) विधानाक्षेपे इत २ पु० पाठः । (3) प्रथमेति २ प० पाठः । (४) देवतयागसंबन्ध इति २ प पाठः । (५) प्रतिपादतेपीति १ ५० पाठः।