पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५१ अॅम्पबातिके । तथा ऽत्र सत्ताकर्मयागत्वेषु ममिद्यागादिपर्यन्तेषु सत्सु देश- काल यजमनादिभेदाद् द्वैतदित्तिस्थानयान भेदः। तथा पैमणीमसीसमिद्यागादमावास्यो न भिद्यते । यजमानान्तरववं देशभदेष्ववस्थितम् ॥ न च यत्र प्रत्यक्षेण केवनेन भेदो ऽवगम्यते तदेवैकं भिद्यते । शब्दस्यापि प्रामाण्यविशेषत् अतो ऽत्र शब्दन्तरादिषटकाव धिरेव भेदो ऽवधारयितव्यः। न दृष्टिपशुसमैकदा चेनस त्रेषु परोपाधिभेदप्रत्ययो विषयैति वा कदाचित् । तेन तामु विधे- यरूपा व्यक्तिवेव नित्य स्वभिव्यञ्जकनि भिद्यन्ते । तेभ्यश्च फन स्वरूपसिद्धिर्यागत्वमेव वकमवान्तरसमान्य नान्यत्किं चित्। नन्वेकाद्दत्वादीन्ययवान्तरसमन्यनीयन्ते । न, का- विशेष योगादेव दद्यादिवदभिन्नशब्दप्रत्ययप्रवृत्ति सवैः । एकेन वृ द्द योगदेक। दत्वम् ऋदिभिरदीनवं प्रग्द् दशा द,त्स तु कथमयभयात्म तदवधिकमेव चा सदस्रसंख्यवत्सर कल योगनिमित्तमत्रत्वं इव वै शीघयोगादिव्यादिवमिति सिद्धम् । अथाप्यवन्तरसमान्यानि पुनः कलयन्ते, तथाप्य- मत्पशविरोधः । एवं यदि ज्योतिष्मत्वदीनि देशक।नादि भेदाच्च तद्युक्त योत्यन्ततिरेकिण्यो भवन्ति तथाप्यदोषः तथा यद्यपि देवतोद्देशद्रव्यत्यगात्मकत्वात्सर्वं एवैको यागः कस्य ते तेष्वपि भेदप्रमाणैस्तदनुष्ठाननानात्वघगमाड्वक्षरसिद्धिः । नन्वेवं सति ज्योतिष्टोमग्रहभ्यमघत्ममिददियगभ्यासेध्व कर्मान्तरत्वप्रसङ्गः । सर्वथा तावदपर्वभदाइर्मव्यवस्थदीनि सि ध्यन्ति, तथापि तु ये च कर्मभेदबुदिरैयागेषु चाभ्यसभेद