४५१
अॅम्पबातिके ।
तथा ऽत्र सत्ताकर्मयागत्वेषु ममिद्यागादिपर्यन्तेषु सत्सु देश-
काल यजमनादिभेदाद् द्वैतदित्तिस्थानयान भेदः। तथा
पैमणीमसीसमिद्यागादमावास्यो न भिद्यते ।
यजमानान्तरववं देशभदेष्ववस्थितम् ॥
न च यत्र प्रत्यक्षेण केवनेन भेदो ऽवगम्यते तदेवैकं भिद्यते ।
शब्दस्यापि प्रामाण्यविशेषत् अतो ऽत्र शब्दन्तरादिषटकाव
धिरेव भेदो ऽवधारयितव्यः। न दृष्टिपशुसमैकदा चेनस त्रेषु
परोपाधिभेदप्रत्ययो विषयैति वा कदाचित् । तेन तामु विधे-
यरूपा व्यक्तिवेव नित्य स्वभिव्यञ्जकनि भिद्यन्ते । तेभ्यश्च
फन स्वरूपसिद्धिर्यागत्वमेव वकमवान्तरसमान्य नान्यत्किं
चित्। नन्वेकाद्दत्वादीन्ययवान्तरसमन्यनीयन्ते । न, का-
विशेष योगादेव दद्यादिवदभिन्नशब्दप्रत्ययप्रवृत्ति सवैः ।
एकेन वृ द्द योगदेक। दत्वम् ऋदिभिरदीनवं प्रग्द् दशा
द,त्स तु कथमयभयात्म तदवधिकमेव चा सदस्रसंख्यवत्सर
कल योगनिमित्तमत्रत्वं इव वै शीघयोगादिव्यादिवमिति
सिद्धम् । अथाप्यवन्तरसमान्यानि पुनः कलयन्ते, तथाप्य-
मत्पशविरोधः । एवं यदि ज्योतिष्मत्वदीनि देशक।नादि
भेदाच्च तद्युक्त योत्यन्ततिरेकिण्यो भवन्ति तथाप्यदोषः तथा
यद्यपि देवतोद्देशद्रव्यत्यगात्मकत्वात्सर्वं एवैको यागः कस्य
ते तेष्वपि भेदप्रमाणैस्तदनुष्ठाननानात्वघगमाड्वक्षरसिद्धिः ।
नन्वेवं सति ज्योतिष्टोमग्रहभ्यमघत्ममिददियगभ्यासेध्व
कर्मान्तरत्वप्रसङ्गः । सर्वथा तावदपर्वभदाइर्मव्यवस्थदीनि सि
ध्यन्ति, तथापि तु ये च कर्मभेदबुदिरैयागेषु चाभ्यसभेद
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
