पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ तत्रानके । म तावद् द्रव्यमीशेन शब्देन संभवतीति व्याख्यातं साधि करणे । विशेषेण च यजतेः कर्मभूनद्रव्यसंबन्धो न घटते, न वायं देवसविधिरिति नवमे वक्ष्यते । तस्मात्कर्मविधभिरेव भे दसिद्धिः । प्रकरण तू पणमस्या रूपा वचनात् ॥ ३ ॥ समस्तान् दर्शपूर्णमासप्रकरणयागविधीनुदा। किं सर्वेषां प्रधानत्वमृत केषt चिदेवेति भाष्यकारेण विचार्गस्तु सः। ते स्त्रभिधीयते ॥ अङ्गप्रधानचिन्नेयं चतुर्थाध्ययगोचरः । र कन नाम प्रसङ्ग न प्रस्तष्ठ भदलण ॥ ३ अभ्यासलक्षणभेदानन्तरमिदानीं संख्यानिमित्तं भेदमधि- च।यैव कथमयं लक्षण नैषयिकोर्थञ्चिन्त्यते। के चिदाहुः। अ यमपि लक्षणर्थ एव अनन्तरं प्रधानाप्रधानानि परीक्षिष्यन्त इति वचनात्। तत्वयुक्तम्। तत्रैव पर्यनुयुज्य(?) वचनस्यन्यथैव व्याख्यानात्। अपूर्वभेदगिवृत्यर्थे(२६ स तृतीयसिदोर्थे ऽत्रो पन्यस्त इत्युक्तम् । अयं(२तु कमेणमङ्गाङ्गिभावो न कथं चिसं बध्यते । महता प्रयत्ननयं चतुय साधयिष्यते दर्शपूर्णमासयो- रिश्याः प्रधानानत्यनधिकरणे, स्फटवच्च नान्यथा तन्नेते शक्यते । तस्मादिचविचारणीयमेतत् । य एवं विद्वानित्येवं (१) अस्येत्यधिक 3 पु• पठः । (२) भपूर्वभेदप्रतीत्यर्थ इति १२ पु० पाठः । (9) अत्रेति २ पु• पा४::