पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य द्वितीयः पादः। १११ तस्य पुनर्दू श्जनप्रत्यभिज्ञयामिवार्थान्तरत्वमशक्यं वक्तुम् । किमुते ऽनन्तरविपरिवृत्या वन्न यज्ञ ऽवरुह्य बुहै। यदि च प्रत्युच्चारणमर्थान्यत्वं भवेत्तदा ऽनित्यव्यक्ति शब्दार्थत्वप्रस्र ॐ ॥ किं च ॥ गत्वदिवन्न चैतेषु यागत्वं व्यतिरिच्यते। व्य तथैकत्वे निरूढं च कथं कर्मान्तरं भवत् । यद्यपि च पुनःश्रत्यर्थवत्त्वय qवकत्व यागं ऽभ्यस्चेत तथा ऽपि ज्योतिष्टोमवदेव।कर्मान्तरत्वं स्नानं चत्राभ्यासवे तुर ति । वक्य संयोगेन देवतानां वैकल्पिकत्वात् । तस्मादेको याग इति । एवं प्राप्ते ब्रमः। एकस्यापि पुनः श्रुतिरेवं स्याद्यथा शब्द- तरं भदक तयत्यर्थः । कथम ॥ आख्या प्रत्ययः पूर्वं विधत्ते कर्मशक्तितः। अन्येनक्षिप्तशक्तिस्तु तदाकाङ्कत्यनूदितम् ॥ यदि च विपरिवृत्तिरनुवादकरणं स्यात्ततो न कर्मान्तर मध्यवसीयेत । न तु त्रिपरिवृत्तिकृतमन्वादक वं, किं तर्षि ॥ अनुवादविशेषत्वं प्रकृतप्रत्ययाद्भवेत् ।। तत्समन्यप्रवृत्तिस्तु१। स्खवाक्य देव लक्ष्यते ॥ यदा हि विधायकस्य विधिशक् िधात्वर्थादुत्तर्यते तदा ऽने. कविध्यशक्तेर्धात्वर्थानुवादः प्रार्थने । तां च प्रार्थनां विपरिवृ तिः परयति । धात्वर्थेत्तारणं च विधिशक्तेर्विधेयान्तरोपादा ननिमित्तं यथा मोहिभिर्ये जेस, दक्ष जु बतेति सर्वत्रैवनेक- टीपादाने विधिश नयनेकत्वासंभवादेकं किं चिदनूद्यतामित्य- पेयां सत्यां यद्विपरिवर्तते तदित्यवधारणं भवति । नत (१) प्रसिदितु इति पृ० पाठः ।।