पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवातकं । यथैव यजतिशब्दः सत्रप्रत्यक्षेणवगतः पुनरुच्चारणे स ए वेति प्रत्यभिज्ञानान्न भिद्यते । तथा तदथोपि, यथा च।त्रैव बुद बोधनकृप्रत्यक्षमनर्थकमपि भवन्न शक्नोति शव्दन्तरत्वं कर्तु,मेवं पुनः श्रुतिरर्थान्तरत्वम्। न ह्यनर्थक्यं नाम क चिरप्र मणवर्गे ऽन्तर्भवति । यच्च वेदो ऽवबोधयति तन्मात्रमेव तप्र माणवदिभिरभ्युपगन्तव्यम्। तदिहैकशब्देन।भेद वेदेनवग मिते यो ऽन्यत्वं कल्पयति तेन वेद एवाप्रमाणे कृतः स्यात् । न च प्रमाणवगतमानर्थक्यं दोषाय। अस्ति वयमपि गतिः। प्रयोग वचनसंस्पृष्ट शब्दो ऽर्थमवदध()स्वयं प्रयोगित्वेन गृह्यनइ , थ वभीक्ष्ण्यादिद्योतनार्थं यासो भविष्यत्यस्ति हि लोके द्विर्व चनादतिरेकेणापि यावत्कवयते विवक्षितार्थप्रकाशनं भव ति तावत्कृत्वो ऽभ्यासस्तया च पवद्रपाख्यान वृद्वा कुमारोव- रप्रथन पlत म द इति पवत्वाभ्यासः भूयत । न च यथा तत्र देवतायाः छनग्राहित्वमेवमिदं कस्य चिवेन पतिपवक वत्पश्वयागकल्पना स्याद,थ व मवध्वयुचरणषु विधात्रश्च यमणे कर्मकत्वं विज्ञायते । यथा शाखान्तरीयेषु ज्योतिष्टो मादिवाक्येषु । तेन तुल्यर्थानां वैकल्पिकत्वात्तदेव कर्म कदा चित्समिवाक्येनभिधास्ते कदा चित्तन्नघ।इ। क्येन । न हि स्मानकार्यवेन ब्रोदियवयोरेकस्यानर्थक्यार्थान्तरसधकत्वं विज्ञायते । अथ वा तनूनपादादिदेवताविधानार्थत्वान्नानर्थक्यं कर्मविधाने दि सति नामधेयत्वं भवेदनुवादे तु नामधेयविधिर्न संभवतीति गुणविधित्वं तदकर्मान्तरम्। यवपि च प्रदे श।न्तरे तावेव शब्दार्थे प्रत्यभिज्ञायेते तदपि हूि ग्रूच्चन्निर्ग - - (१) अदददति २' पु' पाठः ।