पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५५ नवाससे । था दध्यादेरप्राप्तत्वाद्वत्वर्थे ऽनूद्यते । यदा तु खलु नैवानेकं विधेयमुपादीयते तदा नैव तस्मिन्वाक्ये ऽनूद्यतां किं चिदित्य पेक्ष्यते । ततश्चाप्राप्ते सामान्यनव तत्सिद्धपेक्षिण विशेषा नुवादकरणभूता किं विपरिवृत्तिः करिष्यति । तस्मान्न यत्प्राप्तं तदनूद्यतइति लक्षणम् । किं तर्हि यदह्यतमित्यपेक्षितं तप्र प्रौ। सत्यामनूद्यत । नक।ङ्ग विकलम,नुवादत्वापदणन प्राप्तिर्- द्विमात्रेण वा । तत्र यथैवान्वादयंश्चणे सत्यपि प्रप्यभवाद्वि- शिष्टविधनरूपेण विधिर्भवत्यं,वं प्राप्ति बुडे मत्वमयनुवादत्व- नपेक्षणाद्विधेः कर्मान्तरत्वं सत्यपि धातुप्रत्ययैकत्वप्रत्यभिज्ञ ने । यत्तु बलो यस्या विपरिवृत्या शतकृत्वो ऽप्युक्ते तद्वद्विर्ता पैतीति, प्रमाणवन्नवन्नज्ञ।नत्सर्वं संभाव्यमेव तत् (?) । तथा डुि । ग्रतः कर्मान्तरज्ञनं मनिधेरे ककर्मधीः। तत्र श्रुतिवत्न्तेयस्त्वं जनतां कथमेकता ॥ विधायिका वि श्रुतिरन्यनाशिना धात्वर्थभावनयोरेव संनि रुड तथैव प्राप्तविषयस्खभावं विधिवं प्रसुवना पवमस्थान ख्यप्रमाण कृतां प्राप्त बुद्धिमुपट्टद्य विधयत्वशमं कर्मान्तरं क ययति । म चेद्विधिः श्रुतिमनुरुध्येत कर्मान्तरमध्यवम्, थ सन्निधिं ततो न कर्मान्तरत्वम् । यत्र पुनर्विधिश्रुतिरन्यत्र व्याप्रियते तत्राविरोधात्संनिधिकृतं कर्मेकत्वज्ञानं भवति । त मादिह विधेययोगव्यक्तिफलत्वोपात्त सामान्यैकत्वनिमितुंघ प्रत्यभिज्ञानभ्रान्तिः । न च व्यक्तिप्रत्यभिज्ञाने किं चित्कारण मस्ति । यदत्र परमार्थेन प्रत्यभिज्ञायते तदेकत्वे न कश्चिद्विषा (१) सभाध्यमेतदिति २ पु पाठः।।