<
शस्त्रवार्तिके ।
लक्ष्यं च ददाप्तिई यजायुधनिवडू भाषन निषेधमाणः स्खवा
क्य।नचरित्t पदन्तरा।नवीन प्रकरण द्वाक्यच्च प्राप्नुयादेवं
यजप्तिरपि प्तत्र तत्रेति योज्यम् । नन च ददतिपदे ऽप्य सै। पनः
श्रयमाणा सैवेति प्रत्यभिज्ञायतइति न वक्तव्यं वाक्यप्रकर
णभ्यां ददातिसंबन्धो भवतीति । सत्य भावगमात्रसंबन्धः श्र
त्यैव प्रतीयते । यागानुरक्तभावनासंबन्धे तु न अतिव्यपरो य
ज्यते । नन चैकत्वादेवास्या एवं भेदव्यवहारो न युक्त, कन वा
कर्मभेदपक्षे ऽपि ममान्यैकत्वं नाभ्युपगम्यते । नन्वत्र व्यक्ति
नानात्वेपि नास्ति प्रमाणम्। कथं नास्ति । यदा भिन्न धात्वर्थसं
निधानादसै। नानात्वेन प्रतिशब्दमुपलभ्यते । ननु च शब्दवदेव
परोपाधिको भेदप्रत्ययो न पारमार्थिको भावनभेदः स्यात्।
नैतदेवं शब्दस्यापि गकरादिभेदः पारमार्थिक नैव कस्य चि
दनिष्टत ददि बुषि यागादिभेदे मिट्टी शब्दस्यनयमनुष्ठानसा
मान्यं निरूयते । न च यथा शब्दस्यार्थान्तरभूता ध्वनयः धै
तादिबुद्दिमपरमर्थिकों कुर्वन्ति एवमत्र यागादयो ऽदूरव्य
तिरिक्त, तस्म।दस्ति भेद इति । अत्र च ॥
यथा रक्तोqधनेन निरुद्धे स्फटिके सति।
कृष्णदिचोदनयुक्तं गभस्यते स्फटिकान्तरम् ॥
तथक कधातुसंवद्भावनाचदने सति।
भावनन्तरगामिन्यः स्यधात्वन्तरचदनः ॥
यस्म।त्प्रकृतिप्रत्यययोः खर्थाभिधाने प्रतिराचराच्च नित्य
विवक्षितक्रमत्वेन पूर्वप्रयुक्त प्रकृत्यर्थव्यनेषु प्रतिपत्तृषु प्रधयाँ
शः सन्निपप्तन् कृतानुवन्भमेव स्खौं वदति तस्मान्न कदा चित्र
त्ययथुः शङ्को लक्ष्यते। यथोक्तं प्रातिपदिकादुच्चरन्ती द्वितीय
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
