पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tितीयायस्य तीथः पादः । + A ठत्ययं कानरतो निन्यनायनरज्यत । यद्यप्येको भावनवचनः तदर्थस्य च प्राधान्यं, तथाप्यनुरत्र धत्वथभेदाद्भवनगत प्रत्येतव्यं, न होकस्याः त्रयो धात्वर्थाः सन्निपतितं समर्थाः। न च समच्चयं प्रतिपद्यन्ते, करणlशव- रोधित्वेन तयत्व,दन्योन्यनिरपेक्षभिन्नशब्दोपादान।च्च । न छोका धातुवन् धात्वर्थानुप्रदत्तं । न चैकसिन्यपदे धातुत्रयं परस्परापं तं प्रत्ययं प्रत्यपदीयमानं संभवति। धातोरिति प्रत्य योत्पत्ते विवक्षितैकत्वमंख्यत्वात्। न चैतत्पदत्रयमेकव।यसt गछतिविभज्यमनस क इवैकर्थव यरभावात् । न वै कापू वैकरूपगत एकवाक्यतपद्यते । समष वाक्यभेदः स्यादित्यत्र प्र त्याख्यातत्व,न च पूर्वभेदाभेदपूर्व के। कर्मभेदभेद, विपरीत भ्युपगमात् । यदि च केवलैव भावना केन चिदुपादीयत । ततो ऽरुणदिभिरिवेकवक्यगतैर्दध्यादिवदा भिन्नवाक्यगतेरे कैव नूद्य ऽनूद्य युगपद् । विशिष्टविधानन्ययेन योगदानमैरनुर- ध्येत, न त्वस्यः पृथगुत्पत्तिरस्तीत्यवश्यं ददात्यदानमेकेने समस्तैर्वात्यादयितव्या । तत्र यदि तवत्वमस्तैरुत्पाद्यते, तत उत्पन्नयः पुनरुत्पच्यसंभवाल्सि इं कर्मान्तरत्वम् । अथैकेन स बहुया।वेत, तत्रापि विनिगमनाय वैरभावद्विशेषो न ज्ञायते येन केन चिदुत्पत्तिरप्येतस्याः प्रतीयते । ततस्तद्युरिक्तेन धातुना नानुरज्यते। एकैव ढोकेन धातुन कृतानुवन्ध भावनात्यन्ना त स्यैव प्रेतत्वेन बलीयस्वान्न पदान्तरस्यै दत्वर्थः स च विकयः संभवतीति। ततः प्रथतेस्तैः स्खपदप्रतिपादितमवश्यं भावनान्त- रमनुरञ्जनेयमेवमेकैकत्र खपदोपतधात्वर्थानुरञ्जनमैप- तिकं श्रौतं च भानर्थान्तरानुरधाममुपलभाविषाक्यप्रकार