पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य तीियः पादः । दिविभक्तिः प्रातिपदिकार्थं विशेषक इत्यत्रेति । प्रयोगव।क्य- शेषभवेन च समुदायस्लू सत्तासंबन्ध इति । एकपूर्व कस्पनया चि समुदयनुरक्तभावनाकरपनमाश्रितं फलसंबन्धनिमित्त वापूर्वक स्पन। प्रयोगवाक्यशेषभावेन वोत्पत्तिवाक्यानां फलसं बन्धो भवति न स्वरूपैः। अवधत स्वरूपाणि च कर्माणि प्रयोग वाक्येन गृह्यन्ते इत्यवगते भेदे न शक्यान्ये कोकर्सी,न च ददाति जवत्योः प्रयोगव।क्यशषभावं पश्यामो यजेत स्वर्गकाम इति के वनयगश्रवा, न च तन दन इमे। लभ्येते। स्वार्थत्यागप्र सङ्गादुभयाश्रयणे वा युगपच्छतिलक्षण।पत्तिदंषःतसा।न्न समद।यकल्पनमस्ति। अतश्च धावन्यत्वेन पदान्तरत्वत्केवः स्वविशिष्टता गम्यते । न च ज्ञानान्तरेण निवर्तते । न च धात्वर्थकत्वमा,सचनपर स्वत्वपादनाभ्यधिकवत्। न च त्याग- मात्रलक्षण खर्थवृत्तित्वेनापि वाक्यसमवायोपपत्तेः। न च द क्षिणनि नाम गणः कश्चित्प्रसिद्ध इति सामानाधिकरण्य नामधेयत्वमेव युक्तम् । अतश्च वक्यानर्थक्यं मा । भूदिति चमो विधयते। ददातिना त् यागमनूद्य गुणे विधीयमाने हिरण्या त्रयसंवन्धे वाक्यभेदप्रसङ्गाङ्गणादपि भेदः संभवतीत्यनैकगण (९)व अन्यो ददातिरुदावर्तशः॥ A एक स्यव पुनः श्रुतिर्वशेषादन थक हि स्यात् ॥ २॥ शब्दान्तराधिकरणप्रत्युदाहरणरूपेणभ्यासस्य पूर्वपक्षः सु स्खमभिधीयतइति तदनन्तरमारम्भः । तत्र समिधो यजति त (१) अत्रेति के पुत्र नास्ति । ५२