पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतके । । एतदुक्तं भवति । किमेकादृष्टकथनोपप था। ऽय था शब्द नैवैकां भावनां प्रतिपादयामः । पवईभदेषि प्रत्यये कत्वेनाभि नर्थप्रतीतेस्तद्दर्शयति । तथा ददातीति पूर्वं ददत्यर्थमुत्तर- स्तमेव भावयेदिति । एवं प्रतिभाति तमव धात्वर्थं भावयेदिति। तत्वयक्तम्। सर्वत्र धात्वर्थभाव्यत्वप्रतिषेध,न्न चैतत्पूर्वपक्षवादि- नोऽपि कचिदुपयुज्यते तथानुवदति न शक्यं वदितुम् । तस्मा- देवं वाच्यं, पूव। ददत्यर्थ उत्तरः पुनयो यजतः परेणशक्त तमेव भावयेदित्येव धात्वर्थान्तरसंबन्धर्थमनवदतीत्ये,वं जु- घतोत्यत्रापि । तथा च यजेतेत्य चैवं नाभिधितं, न हि तच पू वैतरप्रन्न भावनास्ति, याऽन्द्यत। यदि धात्वर्थभाव्यत्वमभिधी येत, तदविशिष्टं तचापीति । न सद्धमत्तरयोरेव ज़्यादतोभा- वनैकत्वप्रतिज्ञनभिप्रयमेतत्। तस्मादेकाभावनाऽपूर्वं च। यदा यजतिशब्देन विचितमिति धात्वर्थकत्वं वदति । सत्वत्यगlश समत्व।द,थापि लक्षणया। ददाति चेति यजेतेत्यस्यनुवाद तथापि कर्मान्तरनिमित्तदृष्टक स्पनतः सैव ज्यायसीत्याश्रीय ते। न बान्वादे न क्षणदोषे गुणविध्यर्थस्वनुवादःएक त्रात्रेयः संप्रदानं हिरण्यं च प्रदेयं विधीयते, इतरत्र दक्षिणनि वि- धीयन्ते । नन नामधेयत्वमेवायं गणविधिः । कर्मविधानपक्षे स्वे स्य नामधेयत्वम् । अन्व।द तु वाक्यनर्थक्यप्रसङ्गक- सेन गुणविधिरयुपगन्तव्यः । तदा च यजनिददातिशेत- य इति धात्वभिप्रायकमेकं कार्यमेकं धात्वर्थं तदेन्नरप्तदर्थमिति था न्यायेनैकमपूर्वं गमयन्तीत्यर्थः । तस्मान्न कर्मभेद इति । अ । योद्यते । भावार्थभेदे सर्वत्र विज्ञेयं भावमातरम्।