पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाग्रस्य द्वितीयः पादः । ४ ११६ नीचेवमादिषु । तथा ऽनुष्ठानावृत्तिरपि ज्योतिष्टोमस्यनेकद्र व्यदेवतासं योगसंपादनार्थं दृश्यते । तस्म।दथैकत्ववशेन सर्व- मिदं यजतिददातिजुछतिविधानात्मकमेकं वाक्यमेकं कर्म के चाऽपूर्वमिति । अयमेव च।त्र पूर्वः पक्षः स ।धः, न पूर्वेक्तो भा वना समयसंभव।। कुतः ॥ प्रसिद्धे भावनाभेदे भाव्यभेदो नियोगतः । न चा मां समद।यत्वमेकशब्द्याद्दिनेष्यते ॥ यदि इ भावन।भद पूर्ववाद्यभ्युपगच्छत्येव ततः स भावयः तया। पूर्वभेदादृते नैव भिद्यतइति तद्वेदेषि सिद्धे किमनेन कृतं स्यात्अपि च समदायत्वापादनमेक शब्दसंयोगात्समुदायानु- वादरूपेण व भवति, यथा य एवं विदन्थे।र्णमा।सों यजतइति, फलादिसंबन्धेन वा, यथा रजद्वयेन स्व्रराज्यकाम इति । न वि चेकमपि पश्यामःयेन समुद।यत्वमध्यवस्येम। नन् ज्योति- थोमेनत्येष समदायवचनो भविष्यति। न, तस्य यजमामा नाधिकरण्येन तन्मात्रवचनवत्।तस्मान्नैष पक्षः । एवं तु भाज्य- ग्रन्थो नेतव्यः । किं तावत्प्राप्तं । धातुत्रयानुरक्तमभ्द्।युध- मिवैकं कमेंति । तत्सिद्ध्यर्थं वियमुपपत्तिः । एवमल्पाऽष्ट- कल्पना भविष्यतीति । कर्मभेदे च बध्वदृष्टकल्पन निघ्न मणिका। थपगन्तव्या । तस्मात्समदयश्चिर्षित इत्या- थेकस्यैव कर्मणे ऽवयवाभिप्रायेणोक्तम्। अतो यजीतेत्य स्य पूर्वे भागो यजत्यर्थं ब्रवीति उत्तरो भावयेदित्यादि । निगमनम् । अथ वेति प्रमादलिखितमिति मन्यन्ते शषयं न्वेतसमर्थयितं, वे चैते पूर्वपक्षपपत्ती भाष्यकारेणेएन्यसेन तानेवाष्टकपगश् पूर्वमुपन्वत्थ मे शुध्यनरम