पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झितीयाध्यायस्य प्रथमः पादः । १३९ द।श्रयप्रतिqया भवति भ्रान्तिः। स तु सकशयोग्यसंन्नि धित संबन्ध्यन्तरदर्शनन्निवर्तते, यथा धात्वर्थादिषु विधिबुद्धि गुणद्युपादानममर्या,देवं हि तत्र ज्ञायते । सर्वार्थो ऽयमा- नयमानः सर्वसधारणनन्तय्यसंभवद्वाक्यैकत्व।च्च कस्य चि देकम् ममोपे पद्यते । तस्मादकरणमनन्तर्युमिति । सन्नि धिरिति बुझे। विपरिवृत्तिः । स चनतटय संवद्वपदव्यव।ये च भवति । संवद्वपदव्यवधिरप्यनन्तर्यप्रकार एव । कथम्। ( अनन्तरण संबद्धः स्यात्परस्यप्यनन्तरः । ततः पनस्तददृढः परनन्तय्यं मन्त ॥ या ते अग्ने रज।शयेत्यनेनपेक्षितः शेषः परस्तादन्नभ्यमा नः पुरस्तात्यराव्यालोच्यमानो लभ्यते तनूर्वर्षिष्ठति । यद। च तत्ररूढस्तद। इराशयेत्यस्यानन्तरंभूतः पुनरेवमेव तृतीयेनापि स इ संबध्यते । ततः परं त्वन्यस्यनाम्ननात्तावत्येवोपओोयते । सव नवमपैश्च परस्तात्परस्तच प्रस्खतंक त्र। रुह्यतरेषामनन्त रीभवन्ती तावदपेक्ष्यमाणनिष्टहृति यावत्किं चिन्न योग्यम स्ययोग्यं चपलब्धम्। ततः सर्वमालोचितमपसंहृत्य निवर्त ते । यद्यपि च क्रमेणोच्चारणात्संनिकर्षविप्रकर्यं प्रतीयेते त थापि नित्यत्वादुदस्यनन्तरे दूरस्थे च युगपदपेशा संवन्धचेति पञ्चदवगमान्न प्रमण्ये कश्चिद्विशेषः । एवं वक्ये पदानां प्रक रणे च वक्यान संबन्धो यावत्स(कङ्केण तत्संबन्धर्वेण पर स्यायनन्तरीकर्तुं ' समर्थाने व्यवधानम् । अव्यवधाने विच्छेदे - पीति । विरोधिना पदेनाव्यवधान विप्रकृष्टत्वे भवति संबन्धे इत्यर्थः। तद्भ।दनुषङ्गः समाप्तिः। अनुषज्यतइत्यनुषङ्गः । स एव समाप्यते तेनेति समाप्तिः । १७ ॥